________________
53
OR, THE LION AND THE BULL. Book I.
Frame-story: Lion and bull.
A125
न चायं धर्मो राज्ञां प्राकृतपुरुषता । उक्तं च ।
- न मनुष्यप्रचतिना शक्यं राज्यं प्रशासितुम् ।
३ ये हि दोषा मनुष्याणां त एव नृपतेर्गुणाः ॥ १८४ ॥ अपि च ।
सत्यानृता च परषा प्रियवादिनी च 6 हिंस्रा दयालुरपि चार्थपरा वदान्या । नित्यव्यया प्रचुरचित्रधनागमा च
वेश्वाङ्गनेव नपनीतिरनेकरूपा ॥ १५ ॥ इति श्रुत्वा प्रकृतिमापन्नः पिङ्गलकः ।
A 126
॥ इति तन्त्राख्यायिके मित्रभेदं नाम प्रथम तन्त्रम् ॥