SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ 53 OR, THE LION AND THE BULL. Book I. Frame-story: Lion and bull. A125 न चायं धर्मो राज्ञां प्राकृतपुरुषता । उक्तं च । - न मनुष्यप्रचतिना शक्यं राज्यं प्रशासितुम् । ३ ये हि दोषा मनुष्याणां त एव नृपतेर्गुणाः ॥ १८४ ॥ अपि च । सत्यानृता च परषा प्रियवादिनी च 6 हिंस्रा दयालुरपि चार्थपरा वदान्या । नित्यव्यया प्रचुरचित्रधनागमा च वेश्वाङ्गनेव नपनीतिरनेकरूपा ॥ १५ ॥ इति श्रुत्वा प्रकृतिमापन्नः पिङ्गलकः । A 126 ॥ इति तन्त्राख्यायिके मित्रभेदं नाम प्रथम तन्त्रम् ॥
SR No.022630
Book TitlePanchatantra Tantrakhyayika
Original Sutra AuthorN/A
AuthorJohannes Hertel
PublisherHarvard University Press
Publication Year1915
Total Pages164
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy