Book Title: Panchatantra Tantrakhyayika
Author(s): Johannes Hertel
Publisher: Harvard University Press
View full book text
________________
89
OR, THE DOVE, MOUSE, CROW, TORTOISE, AND DEER. Book II.
Frame-story: Dove, mouse, crow, tortoise, and deer.
A 196
तेन हि ।
चते प्रहारा निपतन्त्यभीक्षण३ मन्नक्षये कुप्यति जाठरामिः ।
आपत्सु वैराणि समुद्भवन्ति च्छिद्रेष्वना बहलीभवन्ति ॥ १६९ ॥ 6 शोकारतिभयत्राणं प्रीतिविसम्मभाजनम् ।
केन रत्नमिदं सृष्टं मित्रमित्यक्षरद्वयम् ॥ १७० ॥ एवमाक्रन्दत एव लघुपतनचित्राङ्गावपि तेन समेती । अथ हिरण्यस्तानब्रवीत् । 9 यावदयं मन्थरको ऽस्मद्गोचरगतः । तावदसावुपायेन शक्यो मोक्षयितुम् । तद्गच्छ । चित्राङ्ग । त्वमस्य व्याधस्याग्रतो नदीसमीपे विप्रकृष्टे भूप्रदेशे निपत्य मृतमात्मानं
कृत्वा दर्शय । अयमपि लघुपतनकस्त्वदुपर्यवस्थितः शृङ्गपञ्जरान्तरविन्यस्तचरणो 13 नेचोत्पाटनरूपं छद्मनात्मानं दर्शयतु । अयं तु मूर्यो ऽवश्यं लोभात्कच्छपं परित्यज्य
सारडं यास्यति । अहमप्यतिक्रान्ते तस्मिन्गमनसमकालं मन्थरं बन्धनान्मोचयिष्यामि पाशं छित्त्वेति । अभ्याशोपगते तस्मिन्नाश्वपयानं यथा क्रियते । तथा प्रयतितव्यम् । 15 एवमनुष्ठिते लुब्धको ऽपि मृतरूपं मगं दृष्ट्वा कच्छपं सरित्तीरे शुष्कशाकमिव परित्यज्य तत्सकाशं गन्तुमारब्धः । तस्मिन्गते हिरण्येन मन्थरस्य पाशाः खण्डशः कृताः ।
कच्छपो ऽपि तत्स्थानाडुदं प्रविष्टः । लघुपतनकचित्राङ्गावपि लुब्धकं वञ्चयित्वाप18 यातौ । एवमनुष्ठिते लुब्धको ऽपि दृष्ट्वा तदिन्द्रजालमिव मन्यमानः किमिदमित्यनुचिन्त्य कच्छपसकाशं गतो ऽपश्यदङ्गलप्रमाणां खण्डशरिछनां रज्जम् । कच्छपमपि
योगिनमिवादृश्यतां गतम् । इति स्वशरीरे ऽपि संशयमचिन्तयत्संचभितहृदयश्च तस्मा21 वनाच्छीघ्राच्छीघ्रतरपदैः स्वगृहमेव प्रतिजगाम । हिरण्यो ऽपि मुक्तबन्धनं मन्थरमा
इय नदीतटोपरि वृक्षच्छायायां चिचाङ्गलघुपतनकाभ्यां समेतः । अथ सर्वे ते कल्यशरीराः पुनरेकीभूताः । यथायथं च ते कालेन सुखमनुभवन्त इति ।
24 तिरचामपि यत्रदृक्संगतं लोकसंमतम् ।
माषु यदि कस्तच विस्मयो शानशालिषु ॥ १७१ ॥
॥ इति तन्त्राख्यायिके मित्रप्राप्ति म द्वितीयं तन्त्रम् ॥

Page Navigation
1 ... 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164