Book Title: Panchatantra Tantrakhyayika
Author(s): Johannes Hertel
Publisher: Harvard University Press
View full book text
________________
93
A 207b
A 208
THE WAR OF THE CROWS AND THE OWLS. Book III. Frame-story: War of crows and owls.
इयं त्वभिन्नमर्यादैः स्वनुशिष्टः कृतात्मभिः । सर्वसहेरुपायचैरमूढेरेव धार्यते ॥ १७ ॥
3 तत्सर्वथा युद्धमेव न श्रेयस्करमिति । कस्मात् । ज्यायसा विरोधो हस्तिना पादयुद्धमिवैकान्तविनाशाय ।
मेघवर्ण आह । तात । कथय । किं निष्पन्नम् । सो ऽब्रवीत् । भद्र । संप्र• धार्यतामेतत् । उक्तं च ।
नयो हि मन्त्रस्य मुखं तदाश्रयप्रयोजनेनेह तु कर्म मन्त्रिणाम् । • समुद्धृतो दूतनियोग इष्यते
क्रियानुयोगः परतो ऽनुजीविनाम् ॥ १८ ॥ विशेषलब्धप्रतिभा प्रगल्भता
12 क्रियासु सम्यक्प्रणिधानमात्मनः । परात्मनोश्चान्तरनिश्चयज्ञता महीपतेर्मन्त्रकरस्य जायते ॥ १९ ॥
15 या प्राणपणिता देहमूल्येनापि न लभ्यते ।
सा श्रीर्मन्त्रविदां वेश्मन्यनाहूतापि धावति ॥ २० ॥ क्रमेण यः शास्त्रविदो हितैषिणः
18 क्रियाविभागे सुहृदो न पृच्छति ।
21
* *
*
*
*
*
* * * *
*
*
*
# *
* * * ॥ २१ ॥
*
*
*
* * *
महोदधिं नद्य इवाभिपूर्ण
24 तं संपदः सत्पुरुषं भजन्ते ॥ २२ ॥
शूराः सर्वोपधायित्वाद्बुद्धिमन्तो विचक्षणाः । सहायाः स्युर्नृपत्वं हि सत्सहायनिबन्धनम् ॥ २३ ॥ 27 सहायबन्धना ह्यर्थाः सहायाश्चार्थबन्धनाः ।
अन्योन्यबन्धनावेतौ विनान्योन्यं न सिध्यतः ॥ २४ ॥ देशं बलं कालमुपायमायु
30 विचिन्त्य यः प्रारभते हि कृत्यम् ।
स वेत्ति नीतिं स परैर्न वच्यते
मनोरथस्तस्य न याति वन्ध्यताम् ॥ २५ ॥

Page Navigation
1 ... 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164