SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ 93 A 207b A 208 THE WAR OF THE CROWS AND THE OWLS. Book III. Frame-story: War of crows and owls. इयं त्वभिन्नमर्यादैः स्वनुशिष्टः कृतात्मभिः । सर्वसहेरुपायचैरमूढेरेव धार्यते ॥ १७ ॥ 3 तत्सर्वथा युद्धमेव न श्रेयस्करमिति । कस्मात् । ज्यायसा विरोधो हस्तिना पादयुद्धमिवैकान्तविनाशाय । मेघवर्ण आह । तात । कथय । किं निष्पन्नम् । सो ऽब्रवीत् । भद्र । संप्र• धार्यतामेतत् । उक्तं च । नयो हि मन्त्रस्य मुखं तदाश्रयप्रयोजनेनेह तु कर्म मन्त्रिणाम् । • समुद्धृतो दूतनियोग इष्यते क्रियानुयोगः परतो ऽनुजीविनाम् ॥ १८ ॥ विशेषलब्धप्रतिभा प्रगल्भता 12 क्रियासु सम्यक्प्रणिधानमात्मनः । परात्मनोश्चान्तरनिश्चयज्ञता महीपतेर्मन्त्रकरस्य जायते ॥ १९ ॥ 15 या प्राणपणिता देहमूल्येनापि न लभ्यते । सा श्रीर्मन्त्रविदां वेश्मन्यनाहूतापि धावति ॥ २० ॥ क्रमेण यः शास्त्रविदो हितैषिणः 18 क्रियाविभागे सुहृदो न पृच्छति । 21 * * * * * * * * * * * * * # * * * * ॥ २१ ॥ * * * * * * महोदधिं नद्य इवाभिपूर्ण 24 तं संपदः सत्पुरुषं भजन्ते ॥ २२ ॥ शूराः सर्वोपधायित्वाद्बुद्धिमन्तो विचक्षणाः । सहायाः स्युर्नृपत्वं हि सत्सहायनिबन्धनम् ॥ २३ ॥ 27 सहायबन्धना ह्यर्थाः सहायाश्चार्थबन्धनाः । अन्योन्यबन्धनावेतौ विनान्योन्यं न सिध्यतः ॥ २४ ॥ देशं बलं कालमुपायमायु 30 विचिन्त्य यः प्रारभते हि कृत्यम् । स वेत्ति नीतिं स परैर्न वच्यते मनोरथस्तस्य न याति वन्ध्यताम् ॥ २५ ॥
SR No.022630
Book TitlePanchatantra Tantrakhyayika
Original Sutra AuthorN/A
AuthorJohannes Hertel
PublisherHarvard University Press
Publication Year1915
Total Pages164
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy