SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ 92 A 207& Book III. THE WAR OF THE CROWS AND THE OWLS. Frame-story: War of crows and owls. त्वमस्माकं चिरन्तनः सचिवः | अजस्रं च हितान्वेषी । किमेवमवस्थिते ऽप्यधुना प्राप्तकालं मन्यसे । यच्च त्वं ब्रूषे । तदेव नः श्रेयस्करमिति । साधु चोक्तम् । 3 निश्चित्य प्रथमां वाचं त्वमतो वक्तुमर्हसि । त्वामेवानुगमिष्यामस्तिमिरे ऽमिमिवाध्वगाः ॥ ५ ॥ एवमुक्ते चिरजीव्याह । देव । किमेभिर्नोक्तम् । यत्र मम वचनावकाशः स्यात् । 6 इह हि संधिविग्रहयोः संधिर्वा स्याद्विग्रहो वा पूर्वोक्तावेव । तथापि यदादीपिनाभिहितम् । तत्पक्षव्यावर्तनायोच्यते । भद्र । कथमेषामस्माकं च युद्धे सामान्यम् । तावदसाधारणं युद्धमस्माकम् । संनिपातसमकालमेव शिरांसि निकृन्तन्ति । वयं • तु कृच्छ्रेण तेषां नेत्रोत्पाटनं करिष्याम इति । एवमवगम्य युद्धपरिग्रहो न कार्यः । उक्तं च । परेषामात्मनश्चैव यो ऽविचार्य बलाबलम् । 12 कार्यायोत्तिष्ठते मोहाद्यापदः स समीहते ॥ ६ ॥ लघुष्वपि विधातव्यं गौरवं परिपन्थिषु । कृत्यन्तरविधातृणां भवन्ति ह्यफलाः क्रियाः ॥ ७ ॥ 15 क्षमावन्तमरिं प्राक्षं काले विक्रमसेविनम् । परात्मगुणदोषज्ञमनुस्मृत्य न विश्वसेत् ॥ ८ ॥ प्रार्थिता पुरुषैः शूरैरुत्साहादिसमन्वितैः । 18 नित्यं व्यावृत्तपदवी लक्ष्मीर्याति न विक्रियाम् ॥ ९ ॥ मेवाभ्युपयात श्रीरुपायपरितोषिता । निरुद्विद्मा हि तत्रास्ते न करग्रहपीडिता ॥ १० ॥ 21 शातयत्येव तेजांसि दूरस्थो ऽप्युन्नतो रिपुः । सायुधो ऽपि निष्टात्मा किमासन्नः करिष्यति ॥ ११ ॥ न भीतो न परामृष्टो नापयातो न वर्जितः । 24 नाशस्त्रो ऽप्यवमन्तव्यो नैको वेति नयाधिकैः ॥ १२ ॥ यस्य सिध्यत्ययत्नेन शत्रुः स विजयी नरः । य एकतरतां गत्वा जयी विजित एव सः ॥ १३ ॥ 27 सिद्धिं वञ्चनया वेत्ति परस्परवधेन वा । निरुपायं सुखं स्वान्तं द्वयोः किमिति चिन्त्यताम् ॥ १४ ॥ विबन्धुर्निहतामित्रो रोदित्येकः श्रियः पतिः । 30 सेव्यमानो हसत्येकः शत्रुभिः ससुहृज्जनः ॥ १५ ॥ मदावलिप्तैः पिपुनेर्लुब्धः कामात्मकैः शठैः । दर्पोद्धतैः क्रोधपरैर्दण्डनीतिः सुदुग्रहा ॥ १६ ॥
SR No.022630
Book TitlePanchatantra Tantrakhyayika
Original Sutra AuthorN/A
AuthorJohannes Hertel
PublisherHarvard University Press
Publication Year1915
Total Pages164
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy