________________
94
Book III. THE WAR OF THE CROWS AND THE OWLS.
Frame-story: War of crows and owls.
A 209
विषाणसंघटुसमुत्थितानलस्फुलिङ्गमालाकुलिते ऽपि दन्तिनाम् । ४ रणे ऽपि पीत्वा तु यशांसि विद्विषां
भवत्यविद्वान्न हि भाजनं श्रियः ॥ २६ ॥ तत्सर्वथा गुणवत्सहायपरिग्रहो विजिगीषणामेकान्तसिद्धये । उक्तं च । 6 वदन्ति नानाविधमर्थचिन्तका विभूतिलाभाभ्युदयप्रयोजनम् ।
ममैष पक्षो ऽथ न चैतदन्यथा 9 सहायसंपत्प्रभवा हि संपदः ॥ २७ ॥
अन्त:सारैरकुटिलरच्छिद्रैः सुनिरुपितैः ।
सहायैर्धार्यते राज्यमुत्तम्मैरिव मन्दिरम् ॥ २८ ॥ 12 न वंशमार्गक्रमलालनागुणं निरीक्षते नैव वपुर्न कान्तिम् ।
य एव शूरः सुसहायवान्नर15 स्तमेव लक्ष्मीरसहापि सेवते ॥ २९ ॥ - गुणेष्वाधारभूतेषु फले कस्यास्ति संशयः ।
न्यस्तश्चात्मा सतां वृत्ते विभूतिश्च न दुर्लभा ॥ ३० ॥ 18 अपि कीर्त्यर्थमायान्ति नाशं सद्यो ऽतिमानिनः ।
न चेच्छन्त्ययशोमिश्रमप्येवानन्त्यमायुषः ॥ ३१ ॥ विशति वहिमपि स्थिरनिश्चयः 21 सुगममेव महोदधिलङ्घनम् ।
असुकरं व्यवसायदृढात्मनामहमवैमि न किंचिदमर्षिणाम् ॥ ३२ ॥ 24 जयायोक्षिप्यतां पादो दक्षिणः किं विचार्यते ।
मूलं हि प्राहुराचार्या दीर्घसूत्रत्वमापदाम् ॥ ३३ ॥ श्रुतापवि.रेतैर्वा वृथा किं शुकभाषितैः ।। 27 प्राजस्त्वं त्यज्यतां मौनं यस्य वेला तदुच्यताम् ॥ ३४ ॥ क्रियावतः केवलवाग्मिनश्च
वरं क्रियावान्पुरुषो न वाग्मी । 30 प्रायेण पुंसां सदसत्सु युक्ताः । क्रियाः क्षरन्ति ह्यमृतं विषं च ॥ ३५ ॥