________________
A 210
A 211
A 212
95
THE WAR OF THE CROWS AND THE OWLS. Frame-story: War of erows and owls.
मन्त्रमूलं हि विजयं प्रवदन्ति मनीषिणः । मन्त्रस्य पुनरात्मा च बुद्धिश्चायतनं परम् ॥ ३६ ॥ : षडेव खलु मन्त्रस्य द्वाराणि तु नराधिप । विदितान्येव ते तात कीर्तयिष्यामि कीर्तिमन् ॥ ३७ ॥ आत्मानं मन्त्रिदूतं च च्छन्नं चिषवणक्रमम् । • आकारं ब्रुवते षष्ठमेतावान्मन्त्रनिश्चयः ॥ ३८ ॥ असंगृहीतस्य पुनर्मन्त्रस्य शृणु यत्फलम् ।
अहीनं धर्मकामाभ्यामर्थं प्राप्नोति केवलम् ॥ ३९ ॥
Book III.
9 आयव्ययं सदानुष्णं छेदनं संशयस्य च ।
अनिशं तस्य च ज्ञानं मन्त्रिणां त्रिविधं फलम् ॥ ४० ॥
तद्यथा यो मन्त्रो विस्रं * * र्वनं गच्छति । तथा प्रयतितव्यम् । यत्कारणम् । 12 मिथ्या प्रणिहितो मन्त्रः प्रयोक्तारमसंशयम् । दुरिष्ट इव वेतालो नानिहत्योपशाम्यति ॥ ४१ ॥ आत्मपक्षक्षयायैव परपचोदयाय च ।
15] मन्त्रद्वैधममात्यानां तन्न स्यादिह भूतये ॥ ४२ ॥ आहुः सूक्ष्मतरं किंचिदमात्यपरिरक्षणम् । सूक्ष्मात्सूक्ष्मतरं तेभ्यो यदात्मपरिरक्षणम् ॥ ४३ ॥ 18 मन्त्रो यस्याप्रियस्तस्य राज्यमात्मा च न प्रियः । प्रियो यस्य प्रियं तस्य राज्यमात्मा च भूपतेः ॥ ४४ ॥
अपि च ।
21 आयव्ययौ यस्य च संविभक्तौ
छन्नश्च चारो निभृतश्च मन्त्रः । न चाप्रियं मन्त्रिषु यो ब्रवीति
24 स सागरान्तां पृथिवीं प्रशास्ति ॥ ४५ ॥
असकृच्छ्रुतमप्यर्थ पृच्छ धीरान्पुनः पुनः ।
एषा हि मनसो वृत्तिश्चपला मोहजालिनी ॥ ४६ ॥
27 तद्यदि मयावश्यं मन्त्रयितव्यम् । तदपनीयन्तामेते मन्त्रिमाचव्यपदेशकेवलोपजीविन: कथाकुशलाः । न च करणीयेष्वात्ययिकेषु । अषटूर्ण रहस्यं सफलं भवति ।
एवं च वर्णिते मेघवर्ण आह । तात । बालभावादनभिज्ञो ऽस्मि । यथा ब्रवीषि । 90 तथा करोमि । त्वदायत्तं हि सर्वमिदम् । त्वमधुनार्थवादी ज्ञानविज्ञानसंपन्नः