Book Title: Panchatantra Tantrakhyayika
Author(s): Johannes Hertel
Publisher: Harvard University Press

View full book text
Previous | Next

Page 75
________________ A 147 A 148 A 149 A 150 59 OR, ‘THE DOVE, MOUSE, CROW, TORTOISE, AND DEER. Book II. Frame-story: Dove, mouse, crow, tortoise, and deer. इष्टो वा सुकृतशतोपलालितो वा शिष्टो वा व्यसनशताभिरक्षितो वा । 3 दौः शील्याज्जनयति नैव जात्वसाधुविस्रम्भं भुजग द्रवांसमध्यसुप्तः ॥ २७ ॥ महताप्यर्थसारेण यो विश्वसति शत्रुषु । भार्यासु च विरक्तासु तदन्तं तस्य जीवितम् ॥ २८ ॥ सकृद्दुष्टं तु यो मित्रं पुनः संधातुमिच्छति । स मृत्युमुपगृह्णाति गर्भमश्वतरो यथा ॥ २९ ॥ 6 9 अपराधो न मे ऽस्तीति नेतद्विश्वासकारणम् । विद्यते हि नृशंसेभ्यो भयं गुणवतामपि ॥ ३० ॥ वायसः । श्रुतं मयैतत् । किंतु सर्वथाहं त्वामात्मीकरोमि । शक्यं चैतत् । तथा हि । 12 द्रवत्वात्सर्वलोहानां निमित्तामृगपचिणाम् । भयाल्लोभाच्च मूर्खाणां संगतं दर्शनात्सताम् ॥ ३१ ॥ अन्यच्च । 16 मृङ्घटवत्सुखभेयो दुःसंधानश्च दुर्जनो भवति । सुजनश्च कनकघटवहुर्भेयः संधनीयश्च ॥ ३२ ॥ यद्येतदेवं स्यात् । तथा त्वया समयो मे युक्त एव स्यात् । अन्यथास्मिन्नेव स्थाने 18 प्राणपरित्यागं करिष्यामीति । तच्छ्रुत्वा हिरण्यो ऽब्रवीत् । प्रत्यायितो ऽहं भवता । तथा नाम । किंतु मा किल भवान्मंस्यते । अज्ञो ऽयम् । मया बुद्धिकौशलेनाभिहितमिति । यत एतन्मया 21 भवतः प्रदर्शितम् । अधुना त्वदङ्कगतं मे शिरः । यद्येवं मां विनाशयसि । तथाप्यर्चित इति । एवमुक्त्वा निर्गन्तुमारब्धः । ईषच्च निर्गतः पुनरवस्थितः । वायसेनाभिहितः । भद्र । किमद्यापि ममोपर्य24 विश्वासकारणम् । हिरण्यः । अस्ति किंचिद्वक्तव्यम् । इह हि चित्तवित्ताभ्यां लोको यापयति । तयोर्वैरम् । चित्तवित्ताभ्यां संगमो वृद्धये । न पुनर्वित्तं प्रभूतमपि । विनाशाय कश्चिल्लावकेभ्यस्तिलान्प्रयच्छति । मत्स्येभ्यो जालम् । किमसावुपकाराय । 27 न मूलोच्छित्तये । तथा मत्स्यमपि बडिशेनापकृष्य च्छित्त्वा चर्मापनयनशेषाङ्गपरिरक्षणार्थमसौ तस्यारम्भः । साधु चेदमुच्यते । नास्ति जात्वा रिपुर्नाम मिचं नाम न विद्यते । 30 सामर्थ्ययोगाज्जायन्ते मित्राणि रिपवस्तथा ॥ ३३ ॥ बाध्यन्ते न ह्यविश्वस्ता दुर्बला बलवत्तरैः । विश्वस्ताश्चाशु बाध्यन्ते बलवन्तो ऽपि दुर्बलेः ॥ ३४ ॥

Loading...

Page Navigation
1 ... 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164