Book Title: Panchatantra Tantrakhyayika
Author(s): Johannes Hertel
Publisher: Harvard University Press

View full book text
Previous | Next

Page 91
________________ 75 OR, THE DOVE, MOUSE, CROW, TORTOISE, AND DEER. Book II. Frame-story: Dove, mouse, crow, tortoise, and deer. A 172 नैनं सुहत्समनुयाति न बन्धुवर्गों नार्थाः प्रयत्वरचिता न रतिर्न भोगाः । 3 यस्मिन्क्षणे प्रियशतानि विहाय पुंसः प्राणाः स्वकर्मफलपथ्यदनाः प्रयान्ति ॥ १०३ ॥ सर्वथा धर्ममूलो ऽर्थो धर्मश्चार्थनिबन्धनः । इतरेतरयोनी तौ विद्धि मेघोदधी यथा ॥ १०४ ॥ जीवितं च शरीरं च जात्वैव सह जायते । उभे सह विवर्धते उभे सह विनश्यतः ॥ १०५ ॥ " यथा धेनुसहस्रेषु वत्सो विन्दति मातरम् । तथा कर्तृसहस्रेषु कर्तारं कर्म विन्दति ॥ १०६ ॥ उक्तं च । 12 सधन इति किं मदस्ते च्युतविभवः किं विषादमुपयासि । करनिहतकन्दुकसमाः पातोत्पाता मनुष्याणाम् ॥ १०७ ॥ तेन हि जलबुद्धदवदस्थिराणि धनानि । कथम् । 16 मेघच्छाया खलप्रीतिर्नवसथानि योषितः । किंचित्कालीपभोग्यानि यौवनानि धनानि च ॥ १०८ ॥ तद्वद्धिमता धनमासाद्य दानभोगयोर्विनियोक्तव्यम् । उक्तं च । 18 आयासशतलभ्यस्य प्राणेभ्यो ऽपि गरीयसः । गतिरेकैव वित्तस्य दानं शेषा विपत्तयः ॥ १०९ ॥ यो न ददाति न भुते सति विभवे नैव तस्य तद्व्यम् । 21 कन्यारत्नमिव गृहे तिष्ठन्त्यर्थाः परस्यार्थे ॥ ११० ॥ अतिसंचयलुब्धानां वित्तमन्यस्य कारणम् । अन्यैः संचीयते यत्नादन्यैश्च मध पीयते ॥ १११ ॥ तत्केचिदत्र पुरुषा धनभोगभागिनः । केचिदस्य रक्षितारः । तथा च । अर्थस्थोपार्जनं कृत्वा नैवाभाग्यः समश्नुते । अरण्यं महदासाद्य मूढः सोमिलको यथा ॥ ११२ ॥ 7 हिरण्य आह । कथं चैतत् । मन्थरको ऽब्रवीत् । A 173 A 174 A 175

Loading...

Page Navigation
1 ... 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164