________________
75
OR, THE DOVE, MOUSE, CROW, TORTOISE, AND DEER. Book II.
Frame-story: Dove, mouse, crow, tortoise, and deer.
A 172
नैनं सुहत्समनुयाति न बन्धुवर्गों नार्थाः प्रयत्वरचिता न रतिर्न भोगाः । 3 यस्मिन्क्षणे प्रियशतानि विहाय पुंसः प्राणाः स्वकर्मफलपथ्यदनाः प्रयान्ति ॥ १०३ ॥ सर्वथा धर्ममूलो ऽर्थो धर्मश्चार्थनिबन्धनः । इतरेतरयोनी तौ विद्धि मेघोदधी यथा ॥ १०४ ॥ जीवितं च शरीरं च जात्वैव सह जायते ।
उभे सह विवर्धते उभे सह विनश्यतः ॥ १०५ ॥ " यथा धेनुसहस्रेषु वत्सो विन्दति मातरम् ।
तथा कर्तृसहस्रेषु कर्तारं कर्म विन्दति ॥ १०६ ॥ उक्तं च । 12 सधन इति किं मदस्ते च्युतविभवः किं विषादमुपयासि ।
करनिहतकन्दुकसमाः पातोत्पाता मनुष्याणाम् ॥ १०७ ॥ तेन हि जलबुद्धदवदस्थिराणि धनानि । कथम् । 16 मेघच्छाया खलप्रीतिर्नवसथानि योषितः ।
किंचित्कालीपभोग्यानि यौवनानि धनानि च ॥ १०८ ॥ तद्वद्धिमता धनमासाद्य दानभोगयोर्विनियोक्तव्यम् । उक्तं च । 18 आयासशतलभ्यस्य प्राणेभ्यो ऽपि गरीयसः ।
गतिरेकैव वित्तस्य दानं शेषा विपत्तयः ॥ १०९ ॥
यो न ददाति न भुते सति विभवे नैव तस्य तद्व्यम् । 21 कन्यारत्नमिव गृहे तिष्ठन्त्यर्थाः परस्यार्थे ॥ ११० ॥
अतिसंचयलुब्धानां वित्तमन्यस्य कारणम् ।
अन्यैः संचीयते यत्नादन्यैश्च मध पीयते ॥ १११ ॥ तत्केचिदत्र पुरुषा धनभोगभागिनः । केचिदस्य रक्षितारः । तथा च ।
अर्थस्थोपार्जनं कृत्वा नैवाभाग्यः समश्नुते ।
अरण्यं महदासाद्य मूढः सोमिलको यथा ॥ ११२ ॥ 7 हिरण्य आह । कथं चैतत् । मन्थरको ऽब्रवीत् ।
A 173
A 174
A 175