________________
Book II. THE WINNING OF FRIENDS%3B Frame-story: Dove, mouse, crow, tortoise, and deer.
A 168
A 169
न देवमिति संचिन्त्य त्यजेदुद्योगमात्मनः ।
अनुद्योगेन कस्तलं तिलेभ्यः प्राप्तमिच्छति ॥ ९४ ॥ 3 उद्युक्तानां ह्यायान्ति धनभोगा इति । तथा च ।
निपानमिव मण्डूकाः सरः पूर्णमिवाण्डजाः ।
शुभकर्माणमायान्ति सहायाश्च धनानि च ॥ ९५ ॥ 6 उत्साहसंपन्नमदीर्घसूत्रं क्रियाविधिज्ञं व्यसनेष्वसक्तम् ।
शूरं इतकं दृढसौहृदं च 9 लक्ष्मीः स्वयं वाञ्छति वासहेतोः ॥ ९६ ॥
अव्यवसायिनमलसं दैवपरं पौरुषाच्च परिहीणम् ।
वृद्धमिव पतिं प्रमदा नेच्छत्यवगुहितुं लक्ष्मीः ॥ ९७ ॥ 12 पटुरिह पुरुषः पराक्रमे
कुमतिरपि प्रभुरर्थसंचये । न हि सदृशमति बृहस्पतेः 16 शिथिलपराक्रममेति सक्रिया ॥ ९८ ॥ अर्थरहितो ऽपि भवान्यज्ञोत्साहशक्तिसंपन्नो ऽसामान्यमनुष्यसदृशः । कथम् ।
विनाप्यर्थः प्राज्ञः स्पृशति बहुमानोन्नतिपदं 18 परिष्वक्तो ऽप्यथैः परिभववशं याति कृपणः । स्वभावादुद्भूतां गुणसमुदयावाप्तिविपुला
युति सैंहीं न श्वा कृतकमकमालो ऽपि लभते ॥ ९९ ॥ 21 तत् । भद्र ।
उत्साहशक्तिगतविक्रमधैर्यराशि
यों वेत्ति गोष्पदमुखायतनं समुद्रम् । 24 वल्लीकशृङ्गशिखरं च सदा नगेन्द्र
लक्ष्मीः सदा तमुपयाति न दीनसत्त्वम् ॥ १०० ॥ नात्युच्चशिखरो मेर तिनीचं रसातलम् । 27 व्यवसायद्वितीयानां नाप्यपारो महोदधिः ॥ १०१ ॥ तदर्थानापचते सुचरितमपि । मनुष्यं क्षणाद्धसयन्ति । उक्तं च ।
किं धनेन करिष्यन्ति देहिनो भङ्गराश्रयाः । 30 यदर्थ धनमिच्छन्ति तच्छरीरमशाश्वतम् ॥ १०२ ॥ उक्तं च भगवता वेदव्यासेन ।
A 170
A 171