________________
Book II. THE WINNING OF FRIENDS;
Talo iv: Weaver and Stingy and Bountiful.
॥ कथा ४॥ - अस्ति । कस्मिंश्चिदधिष्ठाने सोमिलको नाम कौलिकः प्रतिव७ सति स्म । स यदुपार्जयति । तत्तस्य दिवसव्ययादृते ऽधिकतां नोपयाति । जातनिर्वेदश्चासौ देशान्तरमगमत् । तत्र महता ले
शेन वर्षत्रयाभ्यन्तरे दीनारशतमर्जितम् । स्वदेशं च प्रायात् । 6 अर्धपथे संध्यासमये प्राप्ते न्यग्रोधपादपमरण्यमध्ये समासादितवान् । अचिन्तयच्च । व सांप्रतं गमिष्यामि विप्रकृष्टतरं ग्रामस्येति । तदस्मिन्नेव न्यग्रोधपादप आरूढो यामिनी यापयामि । 9 इत्यवधार्य तथा कृतवान् । अर्धरात्रे च कथंचित्स्वप्न इव पश्यति स्म द्वौ पुरुषौ महाप्रमाणौ दिव्याकृती क्रोधसंरक्तनयनौ तस्याभ्याशमायातौ । तयोरेकेनाभिहितम् । भो वङ्कालक । एवं भवान् । 1 बहुशस्त्वं मया निवारितपूर्वः । यथास्य सोमिलकस्य पानभोजनादृते ऽपरं न किंचिद्दातव्यम् । अस्याद्य दीनारशतं वर्तते । शी
घ्रमपहरवेति । अथासावाह। यथाज्ञापयसि । देव। एवं करोमि। 16 इत्याकर्ण्य प्रतिबुद्धो ऽसौ यावत् । दीनारशतं नापश्यत् । विषम
हृदयश्चाचिन्तयत् । कष्टं भोः । किमेतत् । कथमिह केनापि भूतेन वञ्चितः। तत्किमधुना गृहं गत्वा करिष्ये। इतः प्रतिनिवृत्य पुनर्वि18 त्तमासाद्य यावद्गच्छामि। एवं चिन्तयन्प्रभातायां रात्र्यां भूयोऽपि
नगरमासाद्य वित्तोपार्जनाय चित्तमास्थाय कतिपयकालेन पञ्चाशद्दीनारानुपाय॑ पुनः स्वदेशगमनाय तेनैव मार्गेण प्रवर्तितः । ॥ दैवचोदितः सन्नाधिकं लभते । नान्यमार्गगमनं वा । तत्रैव नीयते । यावदस्तं गच्छति भानौ तमेव न्यग्रोधमासादितवान् । अचिन्तयच्च । कष्टं भोः । किमिदमारब्धं दैवहतकेन । पुनः स एव