________________
77
OR, THE DOVE, MOUSE, CROW, TORTOISE, AND DEER. Book II.
Tale iv: Weaver and Stingy and Bountiful.
न्यग्रोधरूपी राक्षस आपतित इति । एवं चिन्तयन्स्वप्नायमानः
पश्यति स्म द्वावेतौ पुरुषो । तयोरेको ऽब्रवीत् । भी वङ्काल । ७ सोमिलकस्य पञ्चाशद्दीनारा वर्तन्ते । तन्न युक्तम् । ततो ऽसावाह। हृतानवधारयस्वेति । सोमिलकस्तु प्रतिबद्धो नाद्राक्षीद्धतानिति ।
अथ जातनिर्वेदो ऽब्रवीत् । किं मम जीवितेन प्रयोजनम् । को ऽयं • वृत्तान्तः । केन वा कारणेन मम क्लेशार्जितवित्तमपहरतीति न विजानामि । अथ प्राणांस्त्यच्यामीति । एवं चिन्तयन्निराहारस्तचैव तस्थौ । यावत्कतिपयैरेवाहोभिर्दिव्याकारं पुरुषं दृष्टवान् । तेनोक्तः। भोः सोमिलक । धनदो ऽस्मि । नाभाव्यं कस्मैचित्प्रयच्छामि धनम् । तथा च । । यदभावि न तद्भावि भावि यत्तदनन्यथा । 12 इति चिन्ताविषघ्नो ऽयमगदः किं न पीयते ॥ ११३ ॥ शयान आकस्मिकमश्नुते फलं
कृतप्रयत्नो ऽप्यपरो ऽवसीदति । 16 असंयमान्नृत्यति केवलं जनो विधिस्तु यत्रेच्छति तत्र संपदः ॥ ११४ ॥
नैवाकृतिः फलति नैव गुणा न शौर्य 18 विद्या न चैव न च यत्नकृतो विशेषः । भाग्यानि कर्मफलसंचयसंचितानि काले फलन्ति पुरुषस्य यथैव वृक्षाः ॥ ११५ ॥ 1 क्रुद्धो ऽपि कः कस्य करोति दुःखं सुखं च कः कस्य करोति हृष्टः । स्वकर्मग्रन्थिग्रथितो हि लोकः ५ कर्ता करीतीति वृथाभिमानः ॥ ११६ ॥