________________
78
18
6
3
किमत्र परिदेवितेन । सोमिलक । पानभोजनादृते तव वित्तोपार्जनं न किंचिदस्ति ।
9
12
Book II. THE WINNING OF FRIENDS; Tale iv: Weaver and Stingy and Bountiful.
बुद्धिमन्तो महोत्साहाः प्राज्ञाः शूराः कुलोद्गताः । पाणिपादैरुपेताश्च परेषां भृत्यतां गताः ॥ ११७ ॥
15
को वा धनैः सह विजायति को दरिद्रः ।
भाग्यानि षट्पद इव स्थिरचञ्चलानि
नित्यं मनुष्यकुसुमेषु परिभ्रमन्ति ॥ १२२ ॥
तथापि देवपुरुषयोगादर्थोत्पत्तिः पुरुषश्चरति । दैवं फल
1
तीति । अत्रोद्योगपरेणाहं भवता दृष्टः । अमोघदर्शनो ऽस्मि । किं नु ते करवै। असौ विज्ञापितवान् । धनं मे देहीति । धनदो विहस्याब्रवीत् । मूढ । किं न्वनेन क्रियते । उपभोगो ऽत्र कार21 णम् । गच्छ । अस्मिन्नेवाधिष्ठाने द्वौ वणिजकौ पश्य । एको धनी । अपरो भोगवान् । तौ दृष्ट्वा यादृक्तयोरभिवाञ्छ्सीति ' तादृग्भविष्यसि । इत्युक्त्वान्तर्हितः ।
वहन्ति शिविकामन्ये सन्त्यन्ये शिविकां गताः ।
अकारणं हि वक्तृत्वं व्युत्थानं केवलं जरा ॥ ११८ ॥
न मन्त्रबलवीर्येण प्रज्ञया पौरुषेण वा ।
अवश्यं लभते जन्तुरत्र का परिदेवना ॥ ११९ ॥
लब्धव्यान्येव लभते गन्तव्यान्येव गच्छति ।
प्राप्तव्यान्येव चाप्नोति दुःखानि च सुखानि च ॥ १२० ॥ अप्रार्थितानि दुःखानि यथैवायान्ति देहिनाम् ।
सुखान्यपि तथा मन्ये दैवमत्रातिरिच्यते ॥ १२१ ॥ तत्को विशेषयति केन कृतो विशिष्टः