Book Title: Panchatantra Tantrakhyayika
Author(s): Johannes Hertel
Publisher: Harvard University Press
View full book text
________________
Book II. THE WINNING OF FRIENDS%B Frame-story: Dove, mouse, crow, tortoiso, and deer.
A 177
सुखस्य मण्डः परिपीयते तै
र्जीवन्ति नित्यं पुरुषास्त एव । 3 हृष्टाः सुहृष्टः सुहृदः सुहृद्भिः प्रियाः प्रियैर्ये सहिता रमन्ते ॥ १२३ ॥
ऐश्वर्यवन्तो ऽपि हि निर्धनास्ते 6 व्यर्थश्रमा जीवितमात्रसाराः । कृता न लोभेन हृतात्मभिर्यः
सुहृत्स्वयंग्राहविभूषणा श्रीः ॥ १२४ ॥ 9 येन हि ।
संरक्षणं साधुजनस्य नित्यं
कार्य त्वया जीवितसंशये वा । 12 महोदयानां हि शरीरलाभे
फलं परानुग्रहमात्रमेव ॥ १२५ ॥ तच्छ्रत्वा मन्थरको ऽब्रवीत् । भद्र हिरण्य । नीतिजो भव । 15 आशां कालवती कुर्यात्तां च विघ्नेन योजयेत् । विघ्नं युङ्ग्यानिमित्तेन निमित्तं चापि हेतुना ॥ १२६ ॥
सुपुष्पितः स्यादफल: फलवान्स्याहरारहः । 18 आम: स्यात्पक्वसंकाशो न तु शीर्येत कस्यचित् ॥ १२७ ॥ प्रियं ब्रूयादकृपणः शूरः स्यादविकत्थनः ।
दाता नापाचवर्षी स्वात्प्रगल्भः स्यादनिष्ठुरः ॥ १२८ ॥ --लोभात्प्रमादाद्विश्वासाच्चतुर्थी नास्ति वञ्चना ।
इति संचिन्त्य मनसा षडर्गनियतो भव ॥ १२९ ॥ विजिगीषुस्त्वम् । मा गा विषादम् । अपि च । । 24 एकया वे विनिर्जित्य वींचतुर्भिर्वशीकुरु ।
पञ्च जिला विदित्वा षट्सप्त हित्वा सुखी भव ॥ १३० ॥ एवं ज्ञात्वा । 27 संतापो न खलु नरेण जीवलोके
वृत्त्यर्थ क्षणमपि पण्डितेन कार्यः । निश्चेष्टः शयनगतो ऽप्युपाते तं 30 प्राप्तव्यो नियतिबलाश्रयेण यो ऽर्थः ॥ १३१ ॥
नैवार्थो व्यसनगतेन शोचित व्यो हर्षी वा सुखमुपलभ्य न प्रयोज्यः ।
A 178

Page Navigation
1 ... 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164