________________
Book II. THE WINNING OF FRIENDS%B Frame-story: Dove, mouse, crow, tortoiso, and deer.
A 177
सुखस्य मण्डः परिपीयते तै
र्जीवन्ति नित्यं पुरुषास्त एव । 3 हृष्टाः सुहृष्टः सुहृदः सुहृद्भिः प्रियाः प्रियैर्ये सहिता रमन्ते ॥ १२३ ॥
ऐश्वर्यवन्तो ऽपि हि निर्धनास्ते 6 व्यर्थश्रमा जीवितमात्रसाराः । कृता न लोभेन हृतात्मभिर्यः
सुहृत्स्वयंग्राहविभूषणा श्रीः ॥ १२४ ॥ 9 येन हि ।
संरक्षणं साधुजनस्य नित्यं
कार्य त्वया जीवितसंशये वा । 12 महोदयानां हि शरीरलाभे
फलं परानुग्रहमात्रमेव ॥ १२५ ॥ तच्छ्रत्वा मन्थरको ऽब्रवीत् । भद्र हिरण्य । नीतिजो भव । 15 आशां कालवती कुर्यात्तां च विघ्नेन योजयेत् । विघ्नं युङ्ग्यानिमित्तेन निमित्तं चापि हेतुना ॥ १२६ ॥
सुपुष्पितः स्यादफल: फलवान्स्याहरारहः । 18 आम: स्यात्पक्वसंकाशो न तु शीर्येत कस्यचित् ॥ १२७ ॥ प्रियं ब्रूयादकृपणः शूरः स्यादविकत्थनः ।
दाता नापाचवर्षी स्वात्प्रगल्भः स्यादनिष्ठुरः ॥ १२८ ॥ --लोभात्प्रमादाद्विश्वासाच्चतुर्थी नास्ति वञ्चना ।
इति संचिन्त्य मनसा षडर्गनियतो भव ॥ १२९ ॥ विजिगीषुस्त्वम् । मा गा विषादम् । अपि च । । 24 एकया वे विनिर्जित्य वींचतुर्भिर्वशीकुरु ।
पञ्च जिला विदित्वा षट्सप्त हित्वा सुखी भव ॥ १३० ॥ एवं ज्ञात्वा । 27 संतापो न खलु नरेण जीवलोके
वृत्त्यर्थ क्षणमपि पण्डितेन कार्यः । निश्चेष्टः शयनगतो ऽप्युपाते तं 30 प्राप्तव्यो नियतिबलाश्रयेण यो ऽर्थः ॥ १३१ ॥
नैवार्थो व्यसनगतेन शोचित व्यो हर्षी वा सुखमुपलभ्य न प्रयोज्यः ।
A 178