________________
81
OR, THE DOVE, MOUSE, CROW, TORTOISE, AND DEER. Book II.
Frame-story: Dove, mouse, crow, tortoise, and deer.
प्राक्कायतिजनिती हि यो विपाकः
सो ऽवश्यं भवति नृणां शुभो ऽशुभो वा ॥ १३२ ॥ ३ कर्तव्यः प्रतिदिवसं प्रसन्नचित्तैः स्वल्पो ऽपि व्रतनियमोपवासधर्मः ।
प्राणेषु प्रहरति नित्यमेव मृत्यु6 भूतानां महति कृते ऽपि हि प्रयत्ने ॥ १३३ ॥ संग्रामे प्रहरणसंकटे वने वा
दीप्ते ऽपौ तरविवरे महोदधौ वा । 9 सर्वा सह वसतामुदीर्णद
भाव्यं भवति न भाविनो विनाशः ॥ १३४॥ आगमिष्यन्ति ते भावा ये भावा मयि भाविनः । 12 अहं तैरनुसर्तव्यो न तेषामन्यतो गतिः ॥ १३५ ॥
यस्मिन्वयसि यत्काले यदहे चाथवा निशि ।
यन्मुहूर्ते क्षणे वापि तत्तथा न तदन्यथा ॥ १३६ ॥ 15 नवान्तरिक्षे न समुद्रमध्ये
न पर्वतानां विवरप्रदेशे । न मातृकुक्षौ न च सो ऽस्ति देशो 18 यत्र स्थितस्य प्रभवेन्न कर्म ॥ १३७ ॥ न दाता सुखदुःखानां न हर्ता भुवि कश्चन ।
आत्मापराधमूलस्य फलान्येतानि देहिनाम् ॥ १३८ ॥ 21 अपि च ।
द्वीपादन्यस्मादपि मध्यादपि जलनिधेर्दिशो ऽप्यन्तात् ।
आनीय झगिति घटयति विधिरभिमतमभिमुखीभूतः ॥ १३९ ॥ तत् । भद्र । भवानरोगः संतोषपरश्च । उद्यमनपरो भव । अवश्यमशोकवृत्त्या वर्तसे।
दानाद्दमो विशिष्टो वै दानं केचिद्विजानते ।
दाता कुप्यति नो दान्तस्तस्माद्दानात्परो दमः ॥ १४० ॥ 27 दान्तेन दानं दातव्यम् । उक्तं च ।
दानेन तुल्यो विधिरस्ति नान्यः
संतोषतुखं सुखमस्ति किं वा । 90 विभूषणं शीलसमं कुतो वा
लाभो ऽस्ति नारोग्यसमः पृथिव्याम् ॥ १४१ ॥
1179
1180