Book Title: Panchatantra Tantrakhyayika
Author(s): Johannes Hertel
Publisher: Harvard University Press
View full book text
________________
71
OR, THE DOVE, MOUSE, CROW, TORTOISE, AND DEER. Book II.
Tale i: Mouse and two monks.
इष्टावाप्तिसमुद्भवस्तु सुतरां हर्षः प्रमाथी धुतेः सेतोर्भङ्ग वाम्भसां विवशतां वेगेन विस्तार्यते ॥ ७४ ॥ अपि च। तिर्यपातितचक्षुषां स्मयवतामुच्चैःकृतैकभ्रुवामाढ्यानामवलेपतुङ्गशिरसां श्रुत्वा गिरो दारुणाः । " किं सद्यः स्फुटनं प्रयुक्तमुरसः सेवाकृतामर्थिनामन्तस्तद्यदि वज्रसारदृढया नालिप्यते तृष्णया ॥ ७५ ॥ दीना दीनमुखैर्यदि स्वशिशुकैराकृष्टचीराम्बरा • क्रोशनिः क्षुधितैर्निरन्नपिठिरा दृश्येत नो गेहिनी। यात्राभङ्गभयेन गद्गदगलप्रोच्चारितार्धाक्षरं
को देहीति वदेत्स्वदग्धजठरस्यार्थे मनस्वी पुमान् ॥ ७६॥ 12 तन्निःस्वतेयमनेकप्रकारं मरणम् । अथ चेत्तदेव धनमात्मीकरोमि । मया तु तयोर्दुरात्मनोरुपधानीकृता दृष्टपूर्वास्ते दीनाराः स्थगिताः। 15 एवं च संप्रधार्य गतो ऽहं तमुद्देशम् । अथ तावन्यमनस्कौ मत्वा संजिघृक्षुरहमुपश्लिष्टः । दृष्ट्वा च मां बृहत्स्फिग्लगुडेनाताडयत् ।
अहमपि मुमूर्षुः कथमपि निवृत्तः । पुनरपि चिराद्बद्धाशः समा18 श्वस्य दीनारान्तिकमुपश्लिष्टस्तेन निर्दयेनैवं शिरस्यभिहतः । येना
द्यापि स्वप्नगतानामपि तादृशानामुद्विजे । पश्य चेमं तत्कालकृतं शिरसि मे व्रणम् । साधु चेदमुच्यते। ॥ सर्वप्राणविनाशसंशयकरीं प्राप्यापदं दुस्तरां प्रत्यासन्नभयो न वेत्ति विधुरं स्वं जीवितं काङ्गति। . उत्तीर्णस्तु ततो धनार्थमपरां भूयो विशत्यापदं ॥ प्राणानां च धनस्य साधनधियामन्योन्यहेतुः पणः ॥ ७७॥

Page Navigation
1 ... 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164