________________
71
OR, THE DOVE, MOUSE, CROW, TORTOISE, AND DEER. Book II.
Tale i: Mouse and two monks.
इष्टावाप्तिसमुद्भवस्तु सुतरां हर्षः प्रमाथी धुतेः सेतोर्भङ्ग वाम्भसां विवशतां वेगेन विस्तार्यते ॥ ७४ ॥ अपि च। तिर्यपातितचक्षुषां स्मयवतामुच्चैःकृतैकभ्रुवामाढ्यानामवलेपतुङ्गशिरसां श्रुत्वा गिरो दारुणाः । " किं सद्यः स्फुटनं प्रयुक्तमुरसः सेवाकृतामर्थिनामन्तस्तद्यदि वज्रसारदृढया नालिप्यते तृष्णया ॥ ७५ ॥ दीना दीनमुखैर्यदि स्वशिशुकैराकृष्टचीराम्बरा • क्रोशनिः क्षुधितैर्निरन्नपिठिरा दृश्येत नो गेहिनी। यात्राभङ्गभयेन गद्गदगलप्रोच्चारितार्धाक्षरं
को देहीति वदेत्स्वदग्धजठरस्यार्थे मनस्वी पुमान् ॥ ७६॥ 12 तन्निःस्वतेयमनेकप्रकारं मरणम् । अथ चेत्तदेव धनमात्मीकरोमि । मया तु तयोर्दुरात्मनोरुपधानीकृता दृष्टपूर्वास्ते दीनाराः स्थगिताः। 15 एवं च संप्रधार्य गतो ऽहं तमुद्देशम् । अथ तावन्यमनस्कौ मत्वा संजिघृक्षुरहमुपश्लिष्टः । दृष्ट्वा च मां बृहत्स्फिग्लगुडेनाताडयत् ।
अहमपि मुमूर्षुः कथमपि निवृत्तः । पुनरपि चिराद्बद्धाशः समा18 श्वस्य दीनारान्तिकमुपश्लिष्टस्तेन निर्दयेनैवं शिरस्यभिहतः । येना
द्यापि स्वप्नगतानामपि तादृशानामुद्विजे । पश्य चेमं तत्कालकृतं शिरसि मे व्रणम् । साधु चेदमुच्यते। ॥ सर्वप्राणविनाशसंशयकरीं प्राप्यापदं दुस्तरां प्रत्यासन्नभयो न वेत्ति विधुरं स्वं जीवितं काङ्गति। . उत्तीर्णस्तु ततो धनार्थमपरां भूयो विशत्यापदं ॥ प्राणानां च धनस्य साधनधियामन्योन्यहेतुः पणः ॥ ७७॥