Book Title: Panchatantra Tantrakhyayika
Author(s): Johannes Hertel
Publisher: Harvard University Press

View full book text
Previous | Next

Page 81
________________ 65 इति । एवमुक्त्वा धनुःप्रतिबन्धं भक्षयितुमारब्धः । कथमपि दैवाच्छिन्ने प्रतिबन्धे वक्षः प्रदेशे भिन्नः पञ्चत्वमुपगत इति । अतो ऽहं ब्रवीमि । कर्तव्यः संचयो नित्यमिति । तत् ' ब्राह्मणि । स्पाष्ठ्ट्याज्जीष्यते । तच्च श्रुत्वा ब्राह्मण्याह । अस्ति मे तिलस्तोकं तण्डुलस्तोकं च । स त्वं प्रत्युषस्युत्थाय समित्कुशाद्यानयनार्थं वनं गच्छ । अहमपि सहानेन शिष्येण कामन्दकिना ब्राह्मणत्रयस्य साधयिष्यामि कृसरमिति । तथा चानुष्ठिते तिलप्रस्थं कामन्दकिनाधिष्ठितं लुञ्चयेत्यास्थापितम् । तथा चातिव्यग्रत्वात्ते तिलाः कथमपि दैवाच्छुना विद्बालिताः । तया चाभ्यन्तरस्थया दृष्टाः । ततो ऽसावब्रवीत् । कामन्दके । न शोभनमापतितम् । विघ्नमुत्पन्नं ब्राह्मणतर्पणस्य । तथापि गच्छ । इमांस्तिलांल्लुञ्चितानपि कृष्णतिलैः परावर्तयित्वा शीघ्रमागच्छ । कृष्णकृसरमेव करिष्यामि । तथा चानुष्ठिते यस्मिन्वेश्मन्यहं भिक्षार्थमुपागतः । तस्मिन्नेव कामन्दकिरपि तिलविक्रयार्थमनुप्रविष्टो ऽकथयत् । गृह्यन्तामिमेति1. लाः। ब्राह्मण्याभिहितः । कथं तिला दीयन्त इति । कामन्दकिराह । शुक्लान्कृष्णैः प्रयच्छामि यदीष्टं गृह्यतामिति । तथेमे लुञ्चिता भद्रे लुञ्चानेव देहि मे ॥ ४९॥ 18 तथा च वृत्ते भर्तास्याः समागतः । तेनाभिहितम् । भद्रे । किमेतदिति । सा तमाह । समार्घास्तिला मया लब्धाः । शुक्लाः कृष्णैः । ततो ऽसौ विहस्याब्रवीत् । 6 9 12 OR, THE DOVE, MOUSE, CROW, TORTOISE, AND DEER. Book II. Tale ii: Hulled grain for hulled grain. Tale i: Mouse and two monks. 24 3 नाकस्माच्छाण्डिली माता विक्रीणाति तिलैस्तिलान् । लुञ्चितांल्लुञ्चितैरेव हेतुरत्र भविष्यति ॥ ५० ॥ इति । एवमाख्यायाब्रवीत्परिव्राट् । अस्ति किंचित्खनित्रमिति । जूट कर्ण आह । बाढम् । अस्ति । उपनीते च तस्मिन्कक्ष्यां बद्ध्वा संद I 21

Loading...

Page Navigation
1 ... 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164