Book Title: Panchatantra Tantrakhyayika
Author(s): Johannes Hertel
Publisher: Harvard University Press
View full book text
________________
61
OR, THE DOVE, MOUSE, CROW, TORTOISE, AND DEER. Book II.
Frame-story: Dove, mouse, crow, tortoise, and door.
तत्रैव च तत्कथयिष्यामीति । वचनसमकालमेव लघुपतनकेन चचा परिगृह्याशु
महाइदं प्रापितः ।। A 157 3 अथ वायसमायान्तं दृष्ट्वा मन्थरको ऽप्यात्मशङ्कया पुलिनादुत्प्लत्वाम्भसि निममः ।
अब्दुर्गे चैवमास्ते तु न भयं विद्यते क्वचित् । समुद्रकुक्षिमासाद्य विश्वस्तो मन्थरस्तथा ॥ ३९ ॥ • वायसेन तु संगृह्य नीतो ऽसौ तत्र मूषकः ।
एकारिमिचतां तेन गतः सर्वत्र वस्तुनि ॥ ४० ॥ परीक्षमाणस्तन्मित्रं मन्थरो नाम कच्छपः । १ पूर्वोपकारिणं हृद्यं सर्वकार्यार्थसाधकम् ॥ ४१ ॥ अब्दुर्गमतुलं लब्ध्वा तथापि चकितो ऽभवत् ।
र्यविसम्बो मन्थरो देशकालवित् ॥ ४२ ॥ A 158 12 लघुपतनको ऽप्युदकसंघट्टक्षुभितहृदयः किमिदमिति वितळ हिरण्यं पुन: पुलिने
वस्थाप्य विपुलं वृक्षमधिरूढो जिज्ञासुः । तचस्थचाब्रवीत् । * * * * * * * * A 159 वयस्य । मयादी जातु न भवानयमिति सामान्यदर्शनात्तर्कितम् । न विना 11 जनसंसर्ग वायसानामिहागम इति । अतो हमुपायासक्तः । तन्नान्यथावगन्तव्यम् ।
पुनरप्याह । अपि भवतः शिवम् । कुतस्त्वं कथं चैतद्विजनं वनमागतो ऽसि । त्वं तावदजर्स जनपदमध्यजीवी । कथमस्मिन्विजने वने वृत्तिं करिष्यसि । अथ सो ऽपि 18 तस्य यथावस्थितमात्मनो निर्वेदकारणमाखुमाख्यातवान् । अवगतार्थ मन्थरः पुन
रपृच्छत् । भवतो विधुरमिदमाश्चर्य पश्यामि । कथमाखुना सह संगतं भवतः । A 160 वायसो ऽब्रवीत् । यस्य जिह्वासहस्रं स्वात् । सो ऽस्य दीर्घायुषो गुणविस्तर । यथावस्थितं ब्रूयात् । साधु चोच्यते ।
आजीवितान्ताः प्रणयाः कोपाश्च क्षणभङ्गुराः ।।
परित्यागच निःसङ्गो न भवन्ति महात्मनाम् ॥ ४३ ॥ A 161 रति यथावृत्तं तस्मै चित्रग्रीवविमोक्षणमाख्यातवान् । आत्मनश्च तेन सह संग
तम् । मन्थरो ऽपि हिरण्यगुणमाहात्म्यश्रवणविस्मितो हिरण्यमपृच्छत् । भवतो ऽपि जनपदमाश्रित्याजस्रं वर्तते प्राणयाचा । अथ केन निर्वेदेन केन वा परिभवकारणेन 27 स्वदेशमित्रबन्धुकलबादिपरित्यागो भवता व्यवसित इति ।
अथ हिरयो कथयत् ।
A 162

Page Navigation
1 ... 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164