________________
61
OR, THE DOVE, MOUSE, CROW, TORTOISE, AND DEER. Book II.
Frame-story: Dove, mouse, crow, tortoise, and door.
तत्रैव च तत्कथयिष्यामीति । वचनसमकालमेव लघुपतनकेन चचा परिगृह्याशु
महाइदं प्रापितः ।। A 157 3 अथ वायसमायान्तं दृष्ट्वा मन्थरको ऽप्यात्मशङ्कया पुलिनादुत्प्लत्वाम्भसि निममः ।
अब्दुर्गे चैवमास्ते तु न भयं विद्यते क्वचित् । समुद्रकुक्षिमासाद्य विश्वस्तो मन्थरस्तथा ॥ ३९ ॥ • वायसेन तु संगृह्य नीतो ऽसौ तत्र मूषकः ।
एकारिमिचतां तेन गतः सर्वत्र वस्तुनि ॥ ४० ॥ परीक्षमाणस्तन्मित्रं मन्थरो नाम कच्छपः । १ पूर्वोपकारिणं हृद्यं सर्वकार्यार्थसाधकम् ॥ ४१ ॥ अब्दुर्गमतुलं लब्ध्वा तथापि चकितो ऽभवत् ।
र्यविसम्बो मन्थरो देशकालवित् ॥ ४२ ॥ A 158 12 लघुपतनको ऽप्युदकसंघट्टक्षुभितहृदयः किमिदमिति वितळ हिरण्यं पुन: पुलिने
वस्थाप्य विपुलं वृक्षमधिरूढो जिज्ञासुः । तचस्थचाब्रवीत् । * * * * * * * * A 159 वयस्य । मयादी जातु न भवानयमिति सामान्यदर्शनात्तर्कितम् । न विना 11 जनसंसर्ग वायसानामिहागम इति । अतो हमुपायासक्तः । तन्नान्यथावगन्तव्यम् ।
पुनरप्याह । अपि भवतः शिवम् । कुतस्त्वं कथं चैतद्विजनं वनमागतो ऽसि । त्वं तावदजर्स जनपदमध्यजीवी । कथमस्मिन्विजने वने वृत्तिं करिष्यसि । अथ सो ऽपि 18 तस्य यथावस्थितमात्मनो निर्वेदकारणमाखुमाख्यातवान् । अवगतार्थ मन्थरः पुन
रपृच्छत् । भवतो विधुरमिदमाश्चर्य पश्यामि । कथमाखुना सह संगतं भवतः । A 160 वायसो ऽब्रवीत् । यस्य जिह्वासहस्रं स्वात् । सो ऽस्य दीर्घायुषो गुणविस्तर । यथावस्थितं ब्रूयात् । साधु चोच्यते ।
आजीवितान्ताः प्रणयाः कोपाश्च क्षणभङ्गुराः ।।
परित्यागच निःसङ्गो न भवन्ति महात्मनाम् ॥ ४३ ॥ A 161 रति यथावृत्तं तस्मै चित्रग्रीवविमोक्षणमाख्यातवान् । आत्मनश्च तेन सह संग
तम् । मन्थरो ऽपि हिरण्यगुणमाहात्म्यश्रवणविस्मितो हिरण्यमपृच्छत् । भवतो ऽपि जनपदमाश्रित्याजस्रं वर्तते प्राणयाचा । अथ केन निर्वेदेन केन वा परिभवकारणेन 27 स्वदेशमित्रबन्धुकलबादिपरित्यागो भवता व्यवसित इति ।
अथ हिरयो कथयत् ।
A 162