SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ Book II. THE WINNING OF FRIENDS%3 Frame-story: Dove, mouse, crow, tortoise, and deer. A 151 A 155 नोपकारः सुहच्चिहूं नापकारो ऽरिलक्षणम् । ३ प्रदुष्टमप्रदुष्टं वा चित्तमेवात्र कारणम् ॥ ३५ ॥ स उपलब्धचित्तो ऽहमधना भवतो नापायं पश्यामि । उक्तं च । आजीवितान्ताः प्रणयाः कोपाच क्षणभङ्गराः । । परित्यागाश्च नि:सङ्गा न भवन्ति महात्मनाम् ॥ ३६ ॥ A 152 मया किलैवं ज्ञातम् । यदि युष्मदन्यमित्र भविष्यति । स मा विश्वासोपगतं विनाशयिष्यति । वायसः । ५ गुणवविचनाशेन यभिचमुपलभ्यते । शालिस्तम्ब विरोद्धारं श्यामाकमिव तत्त्यजेत् ॥ ३७ ॥ A 153 तच्च श्रुत्वा त्वरिततरं निर्गत्य सादरं परस्परं समागती । 12 प्रीति निरन्तरां कृत्वा दुर्भिदा नखमांसवत् । मूषको वायसश्चैव गतावेकान्तमित्रताम् ॥ ३८ ॥ A 154 सुमुहूर्त च स्थित्वा लघुपतनको हिरण्यमाह । प्रविशतु भवान्वभवनम् । अह_15 मप्पाहारार्थ गच्छामीति । एवमुक्त्वा प्रायात् । किंचिच्च वनगहनं प्रविश्वापश्वच्छार्दूलव्यापादितं वनमहिषम् । तत्रापतत् । प्रकाममाहारं कृत्वा सुपुष्पितकिंशुकस्तवकतुल्यां मांसपेशीमादाय हिरण्यान्तिकमागतः । 18 तं चाहयाब्रवीत् । भक्ष्यतामिदं मयोपनीतमभिनवं पिशितमिति । तस्यापि तेन हिरण्येनादृतेन भूत्वा श्यामाकतण्डुलानां निस्तुषाणां सुमहान्युञ्जः कृतः । आह च । सखे । भच्यन्तामिमे स्वसामर्थेन मयोपनीतास्तण्डला ति । ततस्तौ च परस्पर 21 सुतप्तावपि स्नेहसूचनार्थ भक्षितवन्तौ । प्रतिदिनं च लोकातीतस्नेहपुरःसरः कालो तिवर्तते । अथ कदाचिल्लघुपतनक आगत्य हिरण्यमपृच्छत् । भद्र हिरण्य । अहममात्था24 नादन्यत्स्थानं गच्छामि । हिरण्यः । वयस्य । किं निमित्तम् । वायसः । निर्वेदात् । हिरण्यः । कस्ते निर्वेदः । वायसः । प्रतिदिनं मे चञ्चुभरणमुत्पद्यते । सततं दृष्टपा शबन्धनप्रत्यवायाः पतविणो विचस्यन्ते । तदलमीदृशेन प्राणधारणेन । अतो वि7 शिष्टस्थानं गत्वा विपुलहूदमुपाश्रितो मन्थरको नाम जाहूवीतीरे मम प्रियमित्र कच्छपः प्रतिवसति । तमाश्रित्य येन केनचिबहुमत्यमण्डूकावयवादिना समुत्पन्ना हारः कालमनुढेगेन सुखं यापयिष्यामि । अलमनाविशिष्टनात्ययिकस्थानेनेति । 30 तच्छ्रुखा हिरण्यो ऽब्रवीत् । अहमपि भवता सहागमिष्यामि । वायसः । किं भ वतोऽपि निर्वेदकारणम् । हिरण्यः । अस्ति निर्वेदकारणम् । किं च । बहु वक्तव्यम् । A 156
SR No.022630
Book TitlePanchatantra Tantrakhyayika
Original Sutra AuthorN/A
AuthorJohannes Hertel
PublisherHarvard University Press
Publication Year1915
Total Pages164
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy