Book Title: Panchatantra Tantrakhyayika
Author(s): Johannes Hertel
Publisher: Harvard University Press
View full book text
________________
Book II. THE WINNING OF FRIENDS%3 Frame-story: Dove, mouse, crow, tortoise, and deer.
A 151
A 155
नोपकारः सुहच्चिहूं नापकारो ऽरिलक्षणम् ।
३ प्रदुष्टमप्रदुष्टं वा चित्तमेवात्र कारणम् ॥ ३५ ॥ स उपलब्धचित्तो ऽहमधना भवतो नापायं पश्यामि । उक्तं च ।
आजीवितान्ताः प्रणयाः कोपाच क्षणभङ्गराः ।
। परित्यागाश्च नि:सङ्गा न भवन्ति महात्मनाम् ॥ ३६ ॥ A 152 मया किलैवं ज्ञातम् । यदि युष्मदन्यमित्र भविष्यति । स मा विश्वासोपगतं विनाशयिष्यति । वायसः ।
५ गुणवविचनाशेन यभिचमुपलभ्यते ।
शालिस्तम्ब विरोद्धारं श्यामाकमिव तत्त्यजेत् ॥ ३७ ॥ A 153 तच्च श्रुत्वा त्वरिततरं निर्गत्य सादरं परस्परं समागती ।
12 प्रीति निरन्तरां कृत्वा दुर्भिदा नखमांसवत् ।
मूषको वायसश्चैव गतावेकान्तमित्रताम् ॥ ३८ ॥ A 154 सुमुहूर्त च स्थित्वा लघुपतनको हिरण्यमाह । प्रविशतु भवान्वभवनम् । अह_15 मप्पाहारार्थ गच्छामीति । एवमुक्त्वा प्रायात् ।
किंचिच्च वनगहनं प्रविश्वापश्वच्छार्दूलव्यापादितं वनमहिषम् । तत्रापतत् । प्रकाममाहारं कृत्वा सुपुष्पितकिंशुकस्तवकतुल्यां मांसपेशीमादाय हिरण्यान्तिकमागतः । 18 तं चाहयाब्रवीत् । भक्ष्यतामिदं मयोपनीतमभिनवं पिशितमिति । तस्यापि तेन
हिरण्येनादृतेन भूत्वा श्यामाकतण्डुलानां निस्तुषाणां सुमहान्युञ्जः कृतः । आह च । सखे । भच्यन्तामिमे स्वसामर्थेन मयोपनीतास्तण्डला ति । ततस्तौ च परस्पर 21 सुतप्तावपि स्नेहसूचनार्थ भक्षितवन्तौ । प्रतिदिनं च लोकातीतस्नेहपुरःसरः कालो तिवर्तते ।
अथ कदाचिल्लघुपतनक आगत्य हिरण्यमपृच्छत् । भद्र हिरण्य । अहममात्था24 नादन्यत्स्थानं गच्छामि । हिरण्यः । वयस्य । किं निमित्तम् । वायसः । निर्वेदात् । हिरण्यः । कस्ते निर्वेदः । वायसः । प्रतिदिनं मे चञ्चुभरणमुत्पद्यते । सततं दृष्टपा
शबन्धनप्रत्यवायाः पतविणो विचस्यन्ते । तदलमीदृशेन प्राणधारणेन । अतो वि7 शिष्टस्थानं गत्वा विपुलहूदमुपाश्रितो मन्थरको नाम जाहूवीतीरे मम प्रियमित्र कच्छपः प्रतिवसति । तमाश्रित्य येन केनचिबहुमत्यमण्डूकावयवादिना समुत्पन्ना
हारः कालमनुढेगेन सुखं यापयिष्यामि । अलमनाविशिष्टनात्ययिकस्थानेनेति । 30 तच्छ्रुखा हिरण्यो ऽब्रवीत् । अहमपि भवता सहागमिष्यामि । वायसः । किं भ
वतोऽपि निर्वेदकारणम् । हिरण्यः । अस्ति निर्वेदकारणम् । किं च । बहु वक्तव्यम् ।
A 156

Page Navigation
1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164