Book Title: Panchatantra Tantrakhyayika
Author(s): Johannes Hertel
Publisher: Harvard University Press

View full book text
Previous | Next

Page 71
________________ A 130 A 131 A 132 A 133 A 134 A 135 55 3 THE WINNING OF FRIENDS. Book II. Frame-story: Dove, mouse, crow, tortoise, and deer. चित्रग्रीवो ऽपि तं क्रूरं श्वगणपरिवृतं दृष्ट्वानुयान्तं शनैर्गन्तुमारब्धः । अथ तत्र चित्रग्रीवसुचरितप्रत्यक्षविस्मितमना लघुपतनको ऽप्याहारचिन्तामुत्सृज्य कौतुकपरः कपोतशिबिरमेवानुसृतो ऽचिन्तयच्च । कथमयं दुरात्मा कपोतान्प्रति करि ष्यतीति । अथ लुब्धको ऽभिवर्धितं कपोतचक्रं दृष्ट्वा बद्धाशो ऽनुधावन्पुनरब्रवीत् । अविक्रियां चैव समाश्रिताः समं • हरन्ति जालं मम पक्षिणो ह्यमी । विवादमेष्यन्ति परस्परं यदा समागमिष्यन्ति च मद्वशं तदा ॥ ३ ॥ 9 चित्रग्रीवो ऽपि तदभिप्रायं ज्ञात्वा सहायानाह । अयं दुरात्मा बडाशो ऽनुधावति लुब्धकः । अतो ऽस्माकमदर्शनमेव श्रेयः । यत्कारणम् । अयं दुरात्मा मन्यते । विवादमेष्यन्ति यदा । तदा मे वश्या भवन्तीति । अथान्तर्हिता जाल गृहीत्वा 12 पक्षिणः । अथ होनाशो दासः प्रतिनिवृत्तः । तं च तथाविधं हीनाशं दृष्ट्वा चित्रग्रीवः पुनस्तानब्रवीत् । सो ऽयमस्मञ्चिकीर्षितं ज्ञात्वा प्रतिनिवृत्तो विहताशो भवति । यतो ऽस्माकमपि प्रतिनिवृत्य गन्तुं श्रेयो 15 मिहिलारोप्यमेव । यत्कारणम् । मम तत्र प्रियसुहृत्कश्चिद्धिरण्यो नाम मूषकः प्रतिवसति । तत्सकाशमविलम्बितं गच्छामः । सो ऽमीषां पाशानां छेदसमर्थो भवति । नान्यो ऽस्माकमापदो मोक्षयितेति । तथा चानुष्ठिते हिरण्यं दिदृक्षवः 18 संनिपतितास्तमुद्देशम् । अनागतं भयं दृष्ट्वा नीतिशास्त्रविशारदः । अवसन्मूषकस्तत्र कृत्वा शतमुखं बिलम् ॥ ४ ॥ 21 पक्षपातशब्दचकितहृदयो हिरण्यो बिडालपदमात्रं मार्गमुत्सृज्य किमिदमिति निरीचितुमारब्धः । चित्रग्रीवो ऽपि विवरद्वार्यवस्थित एवमाह । भद्र हिरण्य । इतस्तावदिति । तच्च 24 श्रुत्वान्तर्गत एव हिरण्यो ऽब्रवीत् । को भवानिति । असावपि चित्रग्रीवो ऽहमित्याख्यातवान् । एवमाख्याते च तत्त्वार्थोपलब्धिप्रहर्ष रोमाञ्चितगात्रः स ससंभ्रमं निर्गत्यापश्यत्पाशबन्धव्याकुलीकृतं सपरिवारं चित्रग्रीवम् । आह च सविषादम् । भद्र 27 किमिदम् । कथय कथयेति । चित्रग्रीवः । वयस्य । विद्वानसि । किमनेन पृष्टेन । अपि च । यस्माच्च येन च यदा च यथा च यच्च 30 यावच्च यच च शुभाशुभमात्मकर्म । तस्माच्च तेन च तदा च तथा च तच्च तावञ्च तत्र च कृतान्तवशादुपैति ॥ ५॥

Loading...

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164