Book Title: Panchatantra Tantrakhyayika
Author(s): Johannes Hertel
Publisher: Harvard University Press
View full book text
________________
A 127
A 128
A 129
॥ मित्रप्राप्तिर्नाम द्वितीयं तन्त्रम् ॥
अतः परमिदमारभ्यते मित्रप्राप्तिर्नाम द्वितीयं तन्त्रम् । अत्रायमाय: स्लोकः । साधना वित्तहीना बुद्धिमन्तः सुहृन्मताः ।
3 साधयन्त्याशु कार्याणि काककूर्ममृगाखुवत् ॥ १ ॥ एवमाख्यायते ।
दाक्षिणात्ये जनपदे मिहिलारोप्यं नाम नगरम् । तस्य नातिदूरे महास्कन्धशा• खाविटपः शल्मलिवृक्षः । तत्र च लघुपतनको नाम वायसः प्रतिवसति स्म । स कदाचित्प्रभातसमय आहारार्थमुञ्चलितो ऽपश्यत्तदधिष्ठानवासिनमुग्ररूपं स्फुटितकरचरणमुद्वद्धपिण्डिकं रूक्षपरुषशरीरमतिरक्तलोचनं जाललगुडपाणिं पचिबन्धम् । किं 9 बहुना । द्वितीयमिव कालं तद्वृक्षाभ्याशमुपगतम् । दृष्ट्वाचिन्तयच्छङ्कितमनाः । किमयं पापचिकीर्षति । किं ममैवानर्थाय । आहो स्वित्कश्चिदन्यो ऽस्याध्यवसायः । इति कौतुकपरो ऽवस्थितः ।
12 असावपि दुष्टात्मा तद्वृक्षसमीपे जालं वितत्याहार्येर्धान्यकणैरवकीर्यैकान्ते ऽदृश्यो ऽवस्थितः । अथ तत्र चित्रग्रीवो नाम कपोतराजः कपोतसहस्रपरिवारो नभस्यति - क्रामन्देवात्तान्कणान्साधयति स्म । आहारनिमित्ताक्षिप्तचित्तश्च मोहाज्जालमनुसृतः 16 सानुचरः संनिपातसमकालमेवाशेषो बधः स्नायुपाशैः । लुब्धको ऽपि हृष्टमना लगुडमुद्यम्याद्य पक्षिणो बहवः समुत्पन्नाः । शीघ्रतरं गच्छामीत्वचिन्तयत् । चित्रग्रीवो ऽपि सानुचरः पाशबन्धव्याकुलीकृतमना इतश्चेतः परिभ्रमश्चक्रारूढ इव तैराकृष्यमाणे जाले 18 विचिचचचुचरणैः कृष्यमाणः सहायैस्तानब्रवीत् । अनुपाय एषः । तत्र जरत्कपोतस्तं राजानमाह । अत्रोपाय एषः । एकचित्ता भूत्वोत्पतत । अन्यथेदमशक्यं जालमपहर्तुमिति । तथा च तैर्जीवितार्थिभिरनुष्ठितम् । इषुक्षेपमाचं नभसो मार्गमुत्सृज्य 21 वियति विगतभया वितानबन्धं कृत्वा प्रस्थिताः । लुब्धको ऽपि तज्जालं पचिभिर्नीयमानं दृष्ट्वाचिन्तयत् । अभूतपूर्वमिदम् । यन्मम पक्षिणो जालमपहरन्तीति । अथवा । संहतास्तु हरन्तीमे मम जालं विहंगमा: ।
24 यदा तु विवदिष्यन्ति वशमेष्यन्ति मे तदा ॥ २ ॥

Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164