Book Title: Panchatantra Tantrakhyayika
Author(s): Johannes Hertel
Publisher: Harvard University Press

View full book text
Previous | Next

Page 72
________________ A 136 A 137 56 पुनरप्याह । नैवान्तरिचे न समुद्रमध्ये 3 न पर्वतानां विवरप्रदेशे । नास्तीह पृथ्व्यां स हि को ऽपि देशो यच स्थितं न प्रसहेत कर्म ॥ ६ ॥ Book II. THE WINNING OF FRIENDS; Frame-story: Dove, mouse, crow, tortoise, and deer. • हिरण्य आह । एवमेतत् । सदशायोजनशतात्पश्यति ह्यामिषं खगः । स एव काले संप्राप्ते पाशबन्धं न पश्यति ॥ ७ ॥ · शशिदिवाकरयोर्ग्रहपीडनं गजभुजंगमयोरपि बन्धनम् । मतिमतां च निरीच्य दरिद्रतां 12 विधिरहो बलवानिति मे मतिः ॥ ८ ॥ साधु चेदमुच्यते । व्योमैकान्तरचारिणो ऽपि विहगाः संप्राप्नुवन्त्यापदं 15 बध्यन्ते बडिषेरगाधस लिलामीमाः समुद्रादपि । दुर्नीतं किमिहास्ति किं सुचरितं कः स्थानलाभे गुण: कालो हि व्यसनप्रसारितभुजी गृह्णाति दूरादपि ॥ ९ ॥ 18 पुनरप्याह । गत्वापि दूरमाकाशं पञ्चाभिज्ञा महर्षयः । गन्तुं तत्र न शक्तास्ते यत्र मृत्योरगोचरः ॥ १० ॥ 21 पृथिवी दह्यते यत्र मेरुश्चापि विशीर्यते । शुष्यते सागरजलं शरीरे तत्र का कथा ॥ ११ ॥ वज्रसारशरीराणां देवानां यद्यनित्यता । कदलीगर्भतुच्छेषु का चिन्तान्येषु देहिषु ॥ १२ ॥ मृत्योरत्युग्रदंद्रस्य प्रमत्ताः खल्विमाः प्रजाः । वने जिघांसोः सिंहस्य मृगी काभिमुखं स्थिता ॥ १३ ॥ 27 सर्वोपायैर्यदा नास्ति मृत्योरन्या प्रतिक्रिया । धृतिमालम्ब्य यत्नेन स्वचित्तं परिभाष्यताम् ॥ १४ ॥ कश्चित्तावत्त्वया दृष्टः श्रुतो वा शङ्कितोऽपि वा । 30 चितौ वा यदि वा स्वर्गे यख मृत्युर्न विद्यते ॥ १५ ॥ एवमुक्का चित्रग्रीवस्य पाशांश्छेत्तुमारब्धः । तेनापि निषिद्धो मा तावन्मम पाशाः । किंतु प्रथमं मत्परिजनस्य च्छिद्यन्तामिति । एवं द्वितीये तृतीये हिरण्यः 24

Loading...

Page Navigation
1 ... 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164