Book Title: Panchatantra Tantrakhyayika
Author(s): Johannes Hertel
Publisher: Harvard University Press
View full book text
________________
Book I. THE ESTRANGING OF FRIENDS;
Frame-story: Lion and bull.
A120
A 121
वैरूप्योपहताच कान्तवपुषं वृत्तिस्थितं दुःस्थिता
नानाशास्त्रविशारदं च पुरुषं निन्दन्ति मूर्खाः सदा ॥ १७७ ॥ 3 अथवा तस्य युक्तमुपदेष्टुम् । यः सचदुक्तं गृह्णाति । त्वं पाषाण व निश्चेष्टः । किं तवोपदिष्टेन । मूर्ख । त्वया सह संवासो ऽपि न श्रेयान् । अन्यथा कदाचित्वत्संपर्कादस्माकमप्यनर्थः स्यात् । उक्तं च ।।
6 लभते पुरुषस्तांस्तान्गुणदोषान्साध्वसाधुसंपर्कात् ।
नानादेशविचारी पवन व शुभाशुभान्गन्धान् ॥ १७८ । अथवा। . भेदनामाचकुशल: सौहार्दानां विनाशनः ।
प्रमाणं दमनो यत्र न तत्कार्य शुभं भवेत् ॥ १७९ ॥ अपि च । पिशुनानां न किंचित्स्वार्थमुपपद्यते विमाशादृते । अन्त्यास्वप्यवस्खासु 12 नेवाकार्य व्यवस्यन्ति साधवः कर्तुम् । तथा हि ।
यदकार्यमकार्यमेव त
न बुधस्तच मतिं प्रयोजयेत् । 15 परयापि तृषा पिपासितै
न हि रथ्यागतमम्ब पीयते ॥ १८० ॥ इत्युक्त्वा तत्सकाशादपेतः करटकः । ____ 18 अथ व्यापाद्य संजीवकं पिङ्गलक एकान्ते उसृग्दिग्धं पाणिं प्रमज्य चेदमब्रवीत् । कष्टम् । महदिदमकृत्यं मया कृतं द्वितीयमिव शरीरं संजीवकं व्यापादयता । साधु चेदमुच्यते ।
21 भूम्येकदेशस्य गुणान्वितस्य
भृत्वस्य वा बुद्धिमत: प्रणाशे । भृत्यप्रणाशे मरणं नृपाणां 24 नष्टापि भूमि: सुलभा न भृत्यः ॥ ११ ॥ तमेवमधृतिपरीतमभिवदन्तं पिङ्गलकं श्रुत्वा शनैरुपविष्य दमनको ऽब्रवीत् । कतर एष न्यायो नयो वा । यत्सपत्नं हत्वाधृतिः क्रियते । उक्तं च ।
27 पिता वा यदि वा धाता भार्या पुचो ऽथवा सुहत् । प्राणद्रोहे वर्तमाना हन्तव्या भूतिमिच्छता ॥ १२ ॥
राजा घृणी ब्राह्मण: सर्वभक्षः 30 स्त्री चावशा दुष्प्रकृतिः सहायः ।
प्रेष्य: प्रतीपो ऽधिकृतः प्रमादी सर्वे त्याज्या यश्च कृत्यं न वेत्ति ॥ १३ ॥
1122
A 123
A 124

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164