Book Title: Panchatantra Tantrakhyayika
Author(s): Johannes Hertel
Publisher: Harvard University Press
View full book text
________________
A 69
A 70
30
अल्पे च गुणाः स्फीतीभवन्ति गुणसमुचितेषु पुरुषेषु । शशिनः श्वेतस्य गिरेः शिखरप्राप्ता इव मयूखाः ॥ १०१ ॥ 3 नश्यन्ति गुणशतान्यपि पुरुषाणामगुणवत्सु पुरुषेषु । अञ्जनगिरिशिखरेष्विव निशासु चन्द्रांशवः पतिताः ॥ १०२ ॥ साधु चेदमुच्यते ।
Book I. THE ESTRANGING OF FRIENDS; Frame-story: Lion and bull.
• कृतशतमसत्सु नष्टं सुभाषितशतं च नष्टमबुधेषु । वचनशतमवचनकरे बुद्धिशतमचेतने नष्टम् ॥ १०३ ॥ नष्टमपात्रे दानं नष्टं हितमफलबुद्धिविज्ञाने । • नष्टो गुणो ऽगुणज्ञे नष्टं दाक्षिण्यमकृत ॥ १०४ ॥ साधु चेदमुच्यते ।
अरण्यरुदितं कृतं शवशरीरमुद्वर्तितं
12 स्थले ऽब्जमवरोपितं बधिरकर्णजापः कृतः । श्वपुच्छमवनामितं सुचिरमूषरे वर्षितं कृतान्धमुखमण्डना यदबुधो जनः सेवितः ॥ १०५ ॥
15 अथवा |
चन्दनतरुषु भुजंगा जलेषु कमलानि तत्र च ग्राहाः ।
गुणघातिनः खलु खला भोगेषु क्व नु सुखान्यविघ्नानि ॥ १०६ ॥ 18 अपि च । पन्नगैर्नगाः सपुष्पफला ग्राहेर्नलिन्य: सपङ्कजा दूषिताश्छायाश्च शार्दूलैः क्षुद्रैश्च सेवा । भद्रं हि दुर्लभमकष्टकम् । तथा च ।
केतक्यः कष्टकैर्व्याप्ता नलिन्यः पङ्कसंभवाः ।
21 विलासिन्यः सकुट्टन्यः क्व रत्नमनुपद्रवम् ॥ १०७ ॥
दमनकः । अयं तावत्स्वामी पिङ्गलक आदौ मधुरः । परिणामे विषप्रतिम इति । विचिन्त्य संजीवको ऽब्रवीत् । भद्र । एवमेतत् । मयेवैतदस्मादनुभूतम् । यथा । दूरादुच्छ्रितपाणिरार्द्रनयनः प्रोत्सारितार्धासनो
24
गाढालिङ्गनतत्परः प्रियकथा संप्रश्नसक्तोत्तरः । अन्तर्गुढविषो बहिर्मधुमयचातीव मायापटुः
27 को नामायमपूर्वनाटकविधिर्यः शिक्षितो दुर्जनैः ॥ १०८ ॥ अपि च ।
आदावप्युपचारचाटुविनयालंकारशोभान्वितं
30 मध्ये चापि विचित्रवाक्यकुसुमैरभ्यर्चितं निष्फलैः । पैपुन्याविनयावमानमलिनं बीभत्समन्ते च य
हूरे वो ऽस्त्वकुलीनसंगतमसद्धर्मार्थमुत्पादितम् ॥ १०९ ॥

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164