Book Title: Panchatantra Tantrakhyayika
Author(s): Johannes Hertel
Publisher: Harvard University Press

View full book text
Previous | Next

Page 50
________________ 34 Book I. THE ESTRANGING OF FRIENDS%3B Tale ix: Lion's retainers outwit camel. Frame-story. निवेदयति । एवमभिहितवति वायसे सिंहो मतिभ्रममिवार्पितो न किंचिदप्युदाहृतवान् । असावपि पुनस्तत्सकाशं गत्वा कृतक७ वचनैः प्रत्येकं विज्ञापितवान् । सिंहान्तिकं गतैर्युष्माभिरेवं वक्तव्यमिति । ततः कृतसंविदः सह क्रथनकेन सिंहसकाशं गताः । अथ वायसः प्रणम्य सिंहं विज्ञापितवान् । देव । स्वामिशरीरं • सर्वथा रक्ष्यमस्मच्छीरेणेति। अथासावाह। अकल्पकायो भवान्। न युष्मच्छीरोपभोगे कृते ऽप्यस्माकं किंचित्तृप्तिकारणं भवति । तस्मिंश्चापयाते गोमायुरभिहितवान् । अस्मान्मम विशिष्टतरं शरी• रम् । तन्मत्प्राणैः क्रियतां प्राणयात्रेति । तमपि तथैवाभिहितवान् । अपयाते च तस्मिन्द्वीप्याह। आभ्यां मम विशिष्टतरं शरीरमिदमुपयुज्यतामिति । तमप्यसावाह। अकल्पकायो भवानपीति। 10 तच्छ्रुत्वा क्रथनको ऽचिन्तयत् । नैवात्र कश्चिद्विनाश्यते । तदहमप्येवमेव ब्रवीमि । तत उत्थाय सिंहान्तिकमुपगम्याब्रवीत् । देव। एभ्यो मम विशिष्टतरं शरीरम् । तस्मान्मच्छीरेणात्मनः प्राणयात्रा 16 क्रियतामिति । एवमभिवदन्नेव द्वीपिगोमायुभ्यां विदारितोभयकुक्षिः सद्यः पञ्चत्वमुपगतो भक्षितश्चेति । A76 A 76 अतो ऽहं ब्रवीमि । बहवः पण्डिताः क्षुद्रा इति । 18 आख्याते चाख्याने पुनर्दमनकं संजीवको ऽब्रवीत् । भद्र । क्षुद्रपरिवारो ऽयं राजा न शिवायाश्रितानाम् । उक्तं च । वरं गृध्रो राजा हंसपरिवारः । न हंसो राजा गृध्रपरिवारः । परिवाराद्धि दोषाः प्रादुर्भवन्ति । ते ऽलं विनाशाय भव21 न्तीति । तस्मात्पूर्वमेव परिवारं लिप्सेत । तद्वचनप्रेरितस्तु राजा विचारक्षमो न भवति । उक्तं च । भद्रेभप्रतिभी राजा न यथावबहुश्रुतः । ___24 सुहृदामेव बाह्यः स्थात्किं चित्रं यदि विद्विषाम् ॥ ११९ ॥ सो ऽयं ममोपरि केनापि विश्वतः । साधु चेदमुच्यते । A77

Loading...

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164