Book Title: Panchatantra Tantrakhyayika
Author(s): Johannes Hertel
Publisher: Harvard University Press

View full book text
Previous | Next

Page 65
________________ A 111 A 112 A113 A114 49 Frame-story. कष्टमिदमापतितम् । अभिहितं च । पुनरपि विषया लभ्यन्ते । न तु प्राणाः । पुनरागमिष्यामि । इत्यत्रैव वृक्षमूले ऽवस्थापितम् । अधुनावश्यं राजवशात्समर्पितव्यम् । किंत्वस्मात्स्थानादेकान्ते ऽवस्थानं कुरुध्वम् ' यावदहमेनं निधिपालं कृष्णसर्प पराजयामि । इत्युक्त्वाहार्यैः शुष्कदारुपर्णनिचयैर्वृक्षविवरमापूर्याग्निमादीपयितुमारब्धः । दुष्टबुद्धिस्त्वधोमुखमेकेनाक्ष्णा विलोक्य वृक्षविवरान्तर्गतं वणिक्पुत्रं दृष्ट्वा व्यथितमना अभवत् । प्रदीप्ते च वह्नौ समन्तत उज्ज्वलीभूताद्वृक्षविवरात्स्फटिततनुः प्लुष्टकेशः स्रस्तत्व• ग्यदा जातो वणिक् । तदा भूमौ निपतितः । तत्तु महद्वैकारिकं दृष्ट्वा किमिदमिति परं विस्मयमुपगताः । किंचिज्जीवितं च प्रत्यक्षमभिज्ञाय वणिक्पुत्रं पप्रच्छुः । किमि - दमध्यवसितं भवतेति । ततो ऽसावब्रवीत् । अनेन दुष्पुत्रेणाहमवस्थामिमां प्रापित इति । एवमभिवदन्पञ्चत्वमुपगतः । अनन्तरं धर्माधिकृतास्तमर्थं ज्ञात्वाभिहितवन्तः । दुष्टबुद्धिरयं पापः शूले ऽवतंस्यतामिति । 3 6 12 OR, THE LION AND THE BULL. Book I. Tale xv: Good-heart and Bad-heart. 15 अतोऽहं ब्रवीमि । दुष्टबुद्धिरबुद्धिखेति । आख्याते चाख्याने पुन: करटको ब्र वीत् । मूर्ख । अतिपाण्डित्येन ते दग्धो वंशः । साधु चोच्यते । 18 लवणजलान्ता नयः स्त्रीभेदान्तानि बन्धुहृदयानि । पिशुनजनान्तं गुह्यं दुष्पुत्रान्तानि च कुलानि ॥ १६९ ॥ अपि च । यस्य तावन्मनुष्यस्यैकस्मिन्नेव मुखे जिह्वाद्वयम् । कस्तस्य विश्वासमियात् । 21 द्विजिहमुद्वेगकरं क्रूरमेकान्तनिष्ठुरम् । खलस्याहेश्च वदनमपकाराय केवलम् ॥ १७० ॥ तममाप्यनेन चरितेन भयमुत्पन्नम् । कस्मात् । 24 मा गाः पिशुनविस्रम्भं ममायं पूर्वसंभृतः । चिरकालोपचीर्णो ऽपि दशत्येव भुजंगमः ॥ १७१ ॥ कथं चाजस्रं परपराभवग्रहणेन मोद्विजसि । अथवा स्वभाव एषः । G

Loading...

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164