Book Title: Panchatantra Tantrakhyayika
Author(s): Johannes Hertel
Publisher: Harvard University Press
View full book text
________________
45
OR, THE LION AND THE BULL. Book I. Tale xiv: Ape, glow-worm, and officious bird.
Frame-story.
॥ कथा १४॥ अस्ति कस्मिंश्चिद्वनोद्देशे महान्वानरयूथः । स कदाचिद्धेमन्त• काले ऽसुखासीनो ऽतिविह्वलतया खद्योतं दृष्ट्वाग्निरयमित्याहार्यः
शुष्कतृणपणेराच्छाद्य प्रसारितभुजः कक्षकुक्षिवक्षःप्रदेशान्कण्ड्रयमानः प्रतापमनोरथसुखानि किलानुभवति । तत्रैकः शाखामृग• स्तद्गतमना मुहुर्मुहुस्तमेव मुखेनोपाधमत् । अथ सूचीमुखो नाम * * * * * * * । तेन वृक्षादवतीर्याभिहितः । मा क्लिशः । नायं
वह्निः । खद्योतो ऽयमिति। अथासावधमत्तस्य तद्वचनमवमन्यैव । • पुनश्च तेनासकृतार्यमाणो नैव शाम्यति । किं बहुना । तावत्तेन कर्णाभ्याशमागत्यागत्य प्रबलमुद्वेजितः । यावत्तेन सहसा गृहीत्वा शिलायामाविध्य विगतप्राणः कृतो ऽसाविति ।
A 107
A 108
12 अतो ऽहं ब्रवीमि । नानाम्यं नाम्यते दार्विति । अथवा ।
किं करिष्यति पाण्डित्यं वस्तुष्वप्रतिपादितम् ।
सपिधाने धुतः कुम्भे प्रदीप व वेश्मनि ॥ १६१ ॥ 15 तदपजातस्त्वम् । उक्तं च ।
जातः पुची अनुजातच अभिजातस्तथैव च ।
अपजातच लोके ऽस्मिन्मन्तव्याः शास्त्रदृष्टिभिः ॥ १६२ । 18 सामान्यजन्मा जातस्तु अनुजातः पितुः समः ।
अभिजातो ऽधिकस्तस्मादपजातो ऽधमाधमः ॥ १६३ ॥ साधु चेदमुच्यते । 21 प्रजया वा विसारिया यो धनेन बलेन च । धुरं वहति गोचस्य जननी तेन पुत्रिणी ॥ १६४ ॥
आपातमात्रसौन्दर्य कुत्र नाम न विद्यते । 24 अत्यन्तप्रतिपत्त्या तु दुर्लभो ऽलंकृतो जनः ॥ १६५ ॥ तत् । मूर्ख । न किंचिदभिवदसि । उक्तं च ।
A 109

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164