Book Title: Panchatantra Tantrakhyayika
Author(s): Johannes Hertel
Publisher: Harvard University Press

View full book text
Previous | Next

Page 59
________________ OR, THE LION AND THE BULL. Book I. Frame-story: Lion and bull. A93 494 A95 शास्त्रे चाभिहितः पञ्चाङ्गो मन्त्रः । तद्यथा । कर्मणामारभोपायः । पुरुषद्रव्य- संपत् । देशकालविभागः । विनिपातप्रतीकारः । कार्यसिद्धिश्चेति । सो ऽयमधुना ३ स्वामिनी महानत्ययो वर्तते । तदत्र विनिपातप्रतीकारश्चिन्त्यताम् । अपि च । मन्त्रिणां भिन्नसंधाने भिषजां सानिपातिके। कर्मणि व्यज्यते प्रज्ञा स्वस्थे को वा न पण्डितः ॥ १४६ ॥ तत् । मूर्ख । विपरीतबुद्धिरसि । विद्वन्मानिखादात्मनो ऽनर्थमुत्पादयसि । साधु चेदमुच्यते । ज्ञानं मदोपशमनं खलानां कुरुते मदम् । चक्षुःसंस्कारजं तेज उलूकानामिवान्धताम् ॥ १४७ ॥ तं च कृच्छ्रावस्थागतं स्वामिनं दृष्ट्वा परं विषादमगमत् । आह च । कष्टमिदमापतितं नीचोपदेशात् । अथवा साध्विदमुच्यते । 12 नराधिपा नीचमतानुवर्तिनो बुधोपदिष्टेन न यान्ति वर्मना । विशन्ति ते दुर्गममार्गनिर्गम 15 समस्तसंबाधमनर्थपञ्जरम् ॥ १४८ ॥ तत् । मूढ । सर्वस्तावत्खामिनो गुणवत्परिग्रहं करोति । वद्विधेन तु पिशुनवचसा भेदः कृतः स्वामिनो मित्रविशेषतः । कुतः स्वामिनो गुणवत्सहायसंपत् । 18 उक्तं च । गुणवानप्यसन्मन्त्री नृपतिर्नाधिगम्यते । प्रसन्नखादुसलिलो दुष्टग्राहो यथा ह्रदः ॥ १४९ ॥ 21 त्वं तु प्रायश आत्मविभूत्यर्थ कुविकल्पमेनमिच्छसि । तत् । मूर्ख । आकीर्णः शोभते राजा न विविक्तः कथंचन । ये तं विविक्तमिच्छन्ति ते तस्य रिपवः स्मृताः ॥ १५० । - त्वं चैतन्नावबुध्यसे । तदसंशयातिविसंवाद एव. प्रजापतेः । कस्मात् । परुषे हितमन्वेष्यं तच्चेन्नास्ति विषं हि तत् । मधुरे शायमन्वेष्यं तच्चन्नास्त्यमृतं हि तत् ॥ ११ ॥ 27 यदपि च परमुखोपभोगेप्रैया दुःखितो ऽसि । तदपि न साधु लब्धसद्भावेषु मिचेष्वेवं वर्तितुमिति । यः सेर्घः परवित्तेषु रूपे वीर्ये कुले ऽन्वये । 30 सखे सौभाग्यसंस्कारे तस्य व्याधिरनन्तकः ॥ १५२ ॥ A96 A97 498 A99

Loading...

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164