Book Title: Panchatantra Tantrakhyayika
Author(s): Johannes Hertel
Publisher: Harvard University Press

View full book text
Previous | Next

Page 47
________________ OR, THE LION AND THE BULL. Book I. Frame-story: Lion and bull. कष्टं भोः । क्वाहं शष्पभुकू । क्व सिंहसंसर्गः । तथा च । हुताशज्वालामे स्थितवति रवावस्तशिखरे 3 पिपासुः किञ्जकं प्रविशति सरोज मधुकरः । तदन्तः संरोधं गणयति न संध्यासमय जनो ऽर्थी नापायं विमृशति फलैकान्ततृषितः ॥ ११० ॥ कमलमधुनस्यत्वा पानं विहाय नवोत्पलं प्रकृतिसुभगां गन्धोद्दामामपास्य च मालतीम् । शठमधुकराः सिष्यन्तीमे कटाम्बुष दन्तिनां 9 सुलभमपहायैवं लोकः कटेषु मिहन्यते ॥ १११ ॥ गण्डोपान्तेष्वविरलसृतं वारि मत्तद्विपानां ये सेवन्ते नवमधुरसास्वादलुब्धा द्विरेफाः । 12 ते तत्कर्णव्यजनपवनप्रेङ्कितर्भिन्नदेहा भूमि प्राप्ताः कमलविवरक्रीडितानि स्मरन्ति ॥ ११२ ॥ अथवा गुणवतामयं दोषः । 16 स्वफलनिचयः शाखाभङ्गं करोति वनस्पते मनमलसं बोटोपः करोति शिखण्डिनः ।। चतुरगमनो यो जात्यो ऽश्वः स गौरिव वाह्यते 18 गुणवति जने प्रायेणेते गुणाः खलु वैरिणः ॥ ११३ ॥ अथवा । नरेन्द्रा भूयिष्ठं गुणवति जने ऽत्यन्तविमुखाः 1 स्त्रियः प्रायो लोभायसनिषु च मूर्खेष्वभिरताः । नराणां माहात्म्यं गुणत इति मिथ्या स्तुतिरियं जनः प्रायेणायं न हि पुरुषतत्त्वं गणयति ॥ ११४ ॥ 24 सिंहः पञ्जरयन्त्रणापरिभवप्रम्लानदीनानने गैरङ्कशभिन्नमस्तकतरीमन्त्रालः पन्नगैः । विद्वनि निराश्रयव्यसनिभिः शूरै भाग्यवतैः 7 कालः क्रीडनकरिवात्मचितैः प्रेङ्गोलनः क्रीडति ॥ ११५ ॥ तत्सर्वथा क्षुद्रमण्डलान्तरप्रविष्टस्य मे जीवितं नास्ति । उक्तं च । बहवः पण्डिताः क्षुद्राः सर्वे मायोपजीविनः । 30 कुर्युर्दोषमदोषं वा उष्ट्रे काकादयो यथा ॥ ११६ ॥ दमनकः । कथं चैतत् । संजीवकः ।

Loading...

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164