Book Title: Panchatantra Tantrakhyayika
Author(s): Johannes Hertel
Publisher: Harvard University Press
View full book text
________________
OR, THE LION AND THE BULL. Book I.
Frame-story: Lion and bull.
अकारणद्वेषि मनो हि यस्य वै
कथं परस्तं परितोषयिष्यति ॥ ९४ ॥ 3 साधु चेदमुच्यते ।
सरसि बहुशस्ताराछायां दशन्परिवश्चितः कुमुदविटपान्वेषी हंसो निशास्वविचक्षणः । 6 न दशति पुनस्ताराशङ्की दिवापि सितोत्पलं
कहकचकिती लोकः सत्ये ऽप्यपायमपेक्षते ॥ १५ ॥ अथवा । 9 व्यलीकमपरंपरेण न हि नाम नोत्पद्यते न चापि न भवन्त्यकारणवशेन रोमोगमाः ।
न तु प्रतिविशिष्टबुद्धिरसमीक्ष्य तत्त्वार्थत12 चिरानुगतसर्वभावहृदयो जनस्त्यज्यते ॥ ९६ ॥ अपि च ।
वैद्यसांवत्सरामात्या यस्य राज्ञः प्रियंवदाः । 16 आरोग्यधर्मकोशेभ्यः क्षिप्रं स परिहीयते ॥ ९७ ॥ आह च । किं मयापकृतं स्वामिनः पिङ्गलकस्य । दमनकः । वयस्य । निर्निमित्तापकारा रन्ध्रान्वेषिणच राजानः । संजीवकः । एवमेतत् । साधु चेदमुच्यते ।
18 भक्तानामुपकारिणां प्रियहितव्यापारयुक्तात्मनां
सेवासंव्यवहारतत्त्वविदुषामेकार्पणानामपि । व्यापत्तिः सखलितान्तरेष नियता सिद्धिर्भवेद्वा न वा
1 तस्मादम्बुनिधेरिवावनिपतेः सेवा सदाशङ्किनी ॥ ९८ ॥ स्वभावश्चायम् ।
स्निग्धेरेव ह्युपवतिगणैर्वृष्यतामेति कश्चि24 छाद्यादन्यैरपकृतिशतैः प्रीतिमेवोपयाति । दुर्ग्राह्यत्वानृपतिमनसां नेकभावाश्रयाणां
सेवाधर्मः परमगहनो योगिनामप्यगम्यः ॥ ९९ ॥ 27 अथवा ।
गुणा गुणशेष गुणीभवन्ति
ते निर्गुणं प्राप्य भवन्ति दोषाः । 30 सुखादुतोयप्रवहा हि नद्यः
समद्रमासाद्य भवन्त्यपेयाः ॥ १०० ।

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164