Book Title: Panchatantra Tantrakhyayika
Author(s): Johannes Hertel
Publisher: Harvard University Press

View full book text
Previous | Next

Page 43
________________ A61 A 62 A 63 27 Frame-story. सिभिश्च सारमेयैस्तीक्ष्णदशनकोटिविलुप्यमानावयवो भयभैरवफेत्काररवपूरितदिग्विवर इतस्ततः प्रस्खलन्पलायमानः कस्मिंश्चिदज्ञानान्नीलीकलशे संनिपतितः । श्वगणश्च यथागतं प्रायात् । असावपि कृच्छ्रेणायुःशेषतयास्मान्नीलीकलशात्समुत्तस्थौ । अथास्य तच्छरीरं नीलीरसरञ्जितं दृष्ट्वा समीपवर्तिनः क्रोष्टुकगणाः को ऽयमिति भयतरलदृशः सर्वा दिशः प्रदुद्रुवुः । असावप्यचिन्तयत् । नूनमिमां स्वरूपविकृतिं दृष्ट्वैते पलायन्त इति । अथ धीरचित्तस्ताञ्छनैरवादीत् । अलं संभ्रमेण । अहमाखण्डलाज्ञया सकलश्वापदकुलपालनक्षमः क्षितितलमागत इति । 6 3 9 12 OR, THE LION AND THE BULL. Book I. 15 Tale viii: Blue jackal. अथ तद्वचनमाकर्ण्य सिंहव्याघ्रचित्रकवानरशशहरिणवृषदंशजम्बुकादयः श्वापदगणास्तं प्रणेमुः । प्रतिदिनं च केसरिकरजकुलिशदारितमत्तेभपिशितैरापूर्यमाणकुक्षिः कक्षमिव तं जम्बुकपूगं बहिः कृत्वा सिंहव्याघ्रादीनासन्नवर्तिनश्चकार । एकदा त्वसौ विविधपिशितनाशितक्षुद्दिक्षु स्थितानां क्रोष्टुकानां क्रोशतां निनादं श्रुत्वा त्वरिततरमुच्चैर्निननाद । अतस्ते सिंहादयस्त्रपया भूभागदृष्टिभाजः कष्टमहो । वञ्चिताः स्मः ' क्रोष्टायमित्यवधार्य रुषा तं परुषगिरं नाशितवन्त इति । 18 अतो ऽहं ब्रवीमि । त्यक्ता आभ्यन्तरा येन बाह्याश्चाभ्यन्तरीकृता इति । आख्याते चाख्याने पिङ्गलक आह । भद्र । कस्तस्य युद्धमार्ग इति । दमनकः । अन्यदासौ स्रस्ताङ्गः पादान्तिकमागच्छति । अद्य यदि शृङ्गाग्रप्रहरणाभिमुखो योद्धु21 चित्तः सचकितश्चोपश्चिष्येत् । तत्पादैरवगन्तव्यम् । द्रोग्धुबुद्धिरयमिति । एवमुक्का संजीवकंसकाशं प्रयातः । तस्यापि द्रोग्धुमतिरधृतिपरीतमात्मानमदर्शयत् । तेन चाभिहितः । भद्र । कुशलमिति । दमनकः । कुतः खलु कुशलमनु24 जीविनाम् । कस्मात् । संपत्तयः परायत्ताः सदा चित्तमनिर्वृतम् । स्वजीविते ऽप्यविश्वासस्तेषां ये राजसंश्रिताः ॥ ८७ ॥

Loading...

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164