Book Title: Panchatantra Tantrakhyayika
Author(s): Johannes Hertel
Publisher: Harvard University Press

View full book text
Previous | Next

Page 42
________________ 26 Book I. THE ESTRANGING OF FRIENDS; Tale vii: Louse and flea. Frame-story. Tale viii: Blue jackal. सादादास्वादयितुमिति । अतो ऽसौ मन्दविसर्पिण्याह । असंभाव्यमेतत्त्वद्विधानामग्निमखानां दंशवृत्तीनाम् । अपगम्यताम8 स्माच्छयनात् । ततो ऽसौ तस्याः पादयोर्निपतितः । सा तु दाक्षिण्यात्तथा नामेति प्रतिपन्ना । किंतु नैवाकाले न चातिमृदुभागे त्वयास्य प्रहर्तव्यमिति । सो ऽब्रवीत् । को ऽस्य कालः । अन6 भिज्ञो ऽहमपरिचितत्वात् । सा त्वकथयत् । मधुपानश्रमागतनिद्रस्य रतिविलासनिर्भरसुप्तस्य च शनैर्मृदुतया भवता विचारणीयम् । मदश्रमनिद्रापरीतकायो नाशु प्रबुध्यत इति । एवमवस्था• पिते प्रथमप्रदोष एवाकालज्ञेन दष्टः । असावपि पार्थिव उल्मकदग्ध इव संलीनकुक्षिप्रदेशः ससंभ्रममुत्थायाह । अहो । दष्टो ऽस्मि केनापि । अथ मत्कुणश्चकितत्वाद्राजवचनं श्रुत्वा शयनाद12 वतीर्यान्यद्विवरमाश्रितः । शय्यापालैरपि स्वाम्यादेशात्सुनिपुण मन्विषद्भिर्वस्त्रं परिवर्तयद्भिरन्तींना मन्दविसर्पिणी समासादिता व्यापादिता च । A59 15 अतो ऽहं ब्रवीमि । मा त्वविज्ञातशीलाय दद्यात्कश्चित्प्रतिश्रयमिति । अन्यच्च । पादानां वयं क्रमागता भृत्वाः । तदलं ह्यस्यातिविसम्मेण । उक्तं च । त्यक्ता आभ्यन्तरा येन बाह्याचाभ्यन्तरीकृताः ।। ___18 स भूमौ निहतः शेते मूर्खश्चण्डरवो यथा ॥ ८६ ॥ पिङ्गलकः । कथमेतत् । सो ऽब्रवीत् । A60 ॥ कथा ८॥ 1 अस्ति कस्मिंश्चिन्नगरसमीपे संनिकृष्टविवराभ्यन्तरशायी जम्बुकश्चण्डरवो नाम । स कदाचिदाहारमन्वेषमाणः क्षपामासाद्य क्षुत्क्षामगलः संमीलितलोचनः परिभ्रमन्नगरं प्रविष्टः । तन्नगरवा

Loading...

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164