________________
OR, THE LION AND THE BULL. Book I.
Frame-story: Lion and bull.
अकारणद्वेषि मनो हि यस्य वै
कथं परस्तं परितोषयिष्यति ॥ ९४ ॥ 3 साधु चेदमुच्यते ।
सरसि बहुशस्ताराछायां दशन्परिवश्चितः कुमुदविटपान्वेषी हंसो निशास्वविचक्षणः । 6 न दशति पुनस्ताराशङ्की दिवापि सितोत्पलं
कहकचकिती लोकः सत्ये ऽप्यपायमपेक्षते ॥ १५ ॥ अथवा । 9 व्यलीकमपरंपरेण न हि नाम नोत्पद्यते न चापि न भवन्त्यकारणवशेन रोमोगमाः ।
न तु प्रतिविशिष्टबुद्धिरसमीक्ष्य तत्त्वार्थत12 चिरानुगतसर्वभावहृदयो जनस्त्यज्यते ॥ ९६ ॥ अपि च ।
वैद्यसांवत्सरामात्या यस्य राज्ञः प्रियंवदाः । 16 आरोग्यधर्मकोशेभ्यः क्षिप्रं स परिहीयते ॥ ९७ ॥ आह च । किं मयापकृतं स्वामिनः पिङ्गलकस्य । दमनकः । वयस्य । निर्निमित्तापकारा रन्ध्रान्वेषिणच राजानः । संजीवकः । एवमेतत् । साधु चेदमुच्यते ।
18 भक्तानामुपकारिणां प्रियहितव्यापारयुक्तात्मनां
सेवासंव्यवहारतत्त्वविदुषामेकार्पणानामपि । व्यापत्तिः सखलितान्तरेष नियता सिद्धिर्भवेद्वा न वा
1 तस्मादम्बुनिधेरिवावनिपतेः सेवा सदाशङ्किनी ॥ ९८ ॥ स्वभावश्चायम् ।
स्निग्धेरेव ह्युपवतिगणैर्वृष्यतामेति कश्चि24 छाद्यादन्यैरपकृतिशतैः प्रीतिमेवोपयाति । दुर्ग्राह्यत्वानृपतिमनसां नेकभावाश्रयाणां
सेवाधर्मः परमगहनो योगिनामप्यगम्यः ॥ ९९ ॥ 27 अथवा ।
गुणा गुणशेष गुणीभवन्ति
ते निर्गुणं प्राप्य भवन्ति दोषाः । 30 सुखादुतोयप्रवहा हि नद्यः
समद्रमासाद्य भवन्त्यपेयाः ॥ १०० ।