Book Title: Panchatantra Tantrakhyayika
Author(s): Johannes Hertel
Publisher: Harvard University Press
View full book text
________________
Book I. THE ESTRANGING OF FRIENDS';
Frame-story: Lion and bull.
A463
A44
अतो ऽहं ब्रवीमि । यस्य बुद्धिर्बलं तस्येति । तच्छ्रुत्वा करटको ऽब्रवीत् । शि
वास्ते पन्थानः । यथाभिप्रेतमनष्ठीयतामिति । A 45 3 अथ दमनकः सिंहस्योपविष्टः प्रणतश्च तस्मै । तेनाभिहितः । कुत आगम्यते
भवता । चिरादृष्टो ऽसि । सो ऽब्रवीत् । आत्ययिकं भर्चे निवेदयितुम् । न चायं मनोरथः संश्रितानाम् । किं च । उत्तरक्रियाकालविनिपातभीतैर्निवेद्यते । तथा हि ।
6 अनियुक्ता हि साचिये यद्वदन्ति मनीषिणः ।
अनुरागद्रवस्यैताः प्रणयस्थातिभूमयः ॥ ६३ ॥ श्रद्धेयवचनत्वाच्च दमनकस्य सादरमपृच्छत् । किं भवता तर्कितमिति । दमनकः । १ अयं तावत्संजीवकस्तवोपरि द्रोग्धुमतिः । विश्वासोपगतचायं मत्संनिधावाह । दृष्टास्य पिङ्गलकस्य मया सारासारता शक्तित्रयस्य । यत एनं हत्वा स्वयमेव वन
ग्रहीष्यामीति । A 46b_12 तच्च वज्राशनिदुःसहतरं वचनं श्रुत्वा क्षुभितहृदयः पिङ्गलको मोहमुपागतो न
किंचिदभिहितवान् । दमनकस्तस्याकारं दृष्ट्वैवमाह । अयमसावेकमन्त्रिप्राधान्येन दोष आपतितः । साधु चैतदुच्यते ।
16 अत्युच्छ्रिते मन्त्रिणि पार्थिवे च
विष्टभ्य पादावुपतिष्ठते श्रीः । ___सा स्त्रीस्वभावादसहा भरस्य 18 तयोईयोरेकतरं जहाति ॥ ६४ ॥ कण्टकस्य तु भनस्य दन्तस्य चलितस्य च ।
अमात्यस्य च दुष्टख मूलादुद्धरणं सुखम् ॥ ६५ ॥ 21 मुष्ठु चेदमुच्यते ।
एकं भूमिपतिः करोति सचिवं राज्ये प्रमाणं यदा तं मोहाच्छ्रयते मदः स च मदात्तस्यैव निर्विद्यते । 24 निर्विमस्य पदं करोति हृदये तस्य स्वतन्त्रस्पृहा
स्वातन्त्र्यस्पृहया स एव नृपतेः प्राणानभिद्रुह्यति ॥ ६६ ॥ A 47
स चाधुना निरवग्रहः सर्वकार्येष्विच्छति प्रवर्तितुम् । तत्किमत्र युक्तम् । अपि च । 27 कार्याण्यर्थोपमर्दन स्वानुरक्तो ऽपि साधयेत् ।
नोपेक्ष्यः सचिवो राज्ञा स तं मयात्युपेक्षितः ॥ ६७ ॥ तच्च श्रुखा सिंहो ऽब्रवीत् । अयं तावदसदृशो मम भृत्यः । कथं ममोपरि 30 विकरिष्यति । दमनकः ।
न सो ऽस्ति पुरुषो राज्ञां यो न कामयते श्रियम् । अशक्तभपमानास्तु नरेन्द्र पर्यपासते ॥ ६८ ॥
A48

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164