________________
Book I. THE ESTRANGING OF FRIENDS';
Frame-story: Lion and bull.
A463
A44
अतो ऽहं ब्रवीमि । यस्य बुद्धिर्बलं तस्येति । तच्छ्रुत्वा करटको ऽब्रवीत् । शि
वास्ते पन्थानः । यथाभिप्रेतमनष्ठीयतामिति । A 45 3 अथ दमनकः सिंहस्योपविष्टः प्रणतश्च तस्मै । तेनाभिहितः । कुत आगम्यते
भवता । चिरादृष्टो ऽसि । सो ऽब्रवीत् । आत्ययिकं भर्चे निवेदयितुम् । न चायं मनोरथः संश्रितानाम् । किं च । उत्तरक्रियाकालविनिपातभीतैर्निवेद्यते । तथा हि ।
6 अनियुक्ता हि साचिये यद्वदन्ति मनीषिणः ।
अनुरागद्रवस्यैताः प्रणयस्थातिभूमयः ॥ ६३ ॥ श्रद्धेयवचनत्वाच्च दमनकस्य सादरमपृच्छत् । किं भवता तर्कितमिति । दमनकः । १ अयं तावत्संजीवकस्तवोपरि द्रोग्धुमतिः । विश्वासोपगतचायं मत्संनिधावाह । दृष्टास्य पिङ्गलकस्य मया सारासारता शक्तित्रयस्य । यत एनं हत्वा स्वयमेव वन
ग्रहीष्यामीति । A 46b_12 तच्च वज्राशनिदुःसहतरं वचनं श्रुत्वा क्षुभितहृदयः पिङ्गलको मोहमुपागतो न
किंचिदभिहितवान् । दमनकस्तस्याकारं दृष्ट्वैवमाह । अयमसावेकमन्त्रिप्राधान्येन दोष आपतितः । साधु चैतदुच्यते ।
16 अत्युच्छ्रिते मन्त्रिणि पार्थिवे च
विष्टभ्य पादावुपतिष्ठते श्रीः । ___सा स्त्रीस्वभावादसहा भरस्य 18 तयोईयोरेकतरं जहाति ॥ ६४ ॥ कण्टकस्य तु भनस्य दन्तस्य चलितस्य च ।
अमात्यस्य च दुष्टख मूलादुद्धरणं सुखम् ॥ ६५ ॥ 21 मुष्ठु चेदमुच्यते ।
एकं भूमिपतिः करोति सचिवं राज्ये प्रमाणं यदा तं मोहाच्छ्रयते मदः स च मदात्तस्यैव निर्विद्यते । 24 निर्विमस्य पदं करोति हृदये तस्य स्वतन्त्रस्पृहा
स्वातन्त्र्यस्पृहया स एव नृपतेः प्राणानभिद्रुह्यति ॥ ६६ ॥ A 47
स चाधुना निरवग्रहः सर्वकार्येष्विच्छति प्रवर्तितुम् । तत्किमत्र युक्तम् । अपि च । 27 कार्याण्यर्थोपमर्दन स्वानुरक्तो ऽपि साधयेत् ।
नोपेक्ष्यः सचिवो राज्ञा स तं मयात्युपेक्षितः ॥ ६७ ॥ तच्च श्रुखा सिंहो ऽब्रवीत् । अयं तावदसदृशो मम भृत्यः । कथं ममोपरि 30 विकरिष्यति । दमनकः ।
न सो ऽस्ति पुरुषो राज्ञां यो न कामयते श्रियम् । अशक्तभपमानास्तु नरेन्द्र पर्यपासते ॥ ६८ ॥
A48