Book Title: Panchatantra Tantrakhyayika
Author(s): Johannes Hertel
Publisher: Harvard University Press
View full book text
________________
OR, THE LION AND THE BULL. Book I.
Tale v: Heron, fishes, and crab.
कुलीरकः । माम। केन कारणेन । बकः। अद्य मत्स्यबन्धेरेतत्सर:
समीपेनातिकामद्भिरभिहितम् । बहुमत्स्यो ऽयं ह्रदः। अस्मिञ्जालं • प्रक्षिपामः । नगरसमीपे ऽन्ये इदा अनासादिताः । तानासाद्य पुनरागमिष्याम इति कथयामासुः । तत् । भद्र । विनष्टा नाम यूयम् । अहमपि वृत्तिच्छेदादुत्सन्न एव । ततस्तैर्विज्ञप्तः । यथा । • यत एवापायः श्रूयते । तत एवोपायो ऽपि लभ्यते । तदहस्यस्मान्परित्रातुम् । बकः । अण्डजो ऽहमसमर्थो मानुषविरोधे । किंत्वस्माद्यदादन्यं जलाशयं युष्मान्संक्रामयिष्यामि। . ततस्तैर्विश्वासमुपगतैस्तात । भ्रातः । मातुल । मातुल. मां नय। मां नय। प्रथमतरं नयस्वेत्यभिहितम् । असावपि दुष्टमतिः क्रमेण नीत्वा कौशलादजस्रं तान्भक्षयन्परं परितोषमुपागतः । 12 कुलीरकस्तु मृत्युभयोद्विग्नो मुहुर्मुहुस्तं प्रार्थितवान् । माम । मामपि तावदर्हसि मृत्युमुखात्परित्रातुमिति । स तु दुष्टात्माचिन्तयत् । निर्विरो ऽस्म्यनेनैकरसेन मत्स्यपिशितेन । एनमपि ता15 वद्रसविशेषमास्वादयिष्यामि । ततस्तमुत्क्षिप्य वियत्सर्वाम्भःस्थानानि परिहृत्यैकदेशे तप्तशिलायामवतीर्णः ।
कुलीरको ऽपि पूर्वभक्षितमत्स्यशरीरावयवराशिं दृष्ट्वैवाचिन्त18 यत् । निहता अनेन दुरात्मना प्रज्ञापूर्वकं ते मीनाः । तत्किमधुना प्राप्तकालम् । अथवा । ___ अभियुक्तो यदा पश्येन्न कांचिद्गतिमात्मनः ।
॥ युध्यमानस्तदा प्राज्ञो म्रियेत रिपुणा सह ॥ ६१॥ .. अनभिज्ञो ऽपि बकः कुलीरकसंदंशग्रहस्य मौात्कुलीरकसकाशाच्छिरश्छेदमवाप्तवान् । कुलीरको ऽपि गृहीत्वा बकग्री* वामुत्पलनालवदाकाशगमनप्रसाधितचिह्नमार्गो मत्स्यान्तिकमेव

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164