Book Title: Panchatantra Tantrakhyayika
Author(s): Johannes Hertel
Publisher: Harvard University Press
View full book text
________________
Book I. THE ESTRANGING OF FRIENDS%B Talo iv: Crows and serpent.
Tale v: Heron, fishes, and crab.
Frame-story.
A40b
तत्सर्वथायं संजीवकात्पिङ्गलको वियोज्यः । यस्मात्प्रदीपाभावात्प्रकाशाभावः । करटकः । असमर्थो भवान्कथं वियोजयिष्यतीति । दमनकः । भद्र ।
3 उपायेन हि यच्छक्यं न तच्छक्यं पराक्रमैः ।
काकी कनकसूत्रेण कृष्णसर्पममारयत् ॥ ५९ ॥ करटकः । कथं चैतत् । दमनकः ।
6 ॥ कथा ४॥ अस्ति कस्मिंश्चित्प्रदेशे वृक्षः । तस्मिंश्च वायसौ दम्पती प्रतिवसतः स्म । तयोस्तु प्रसवकाले तद्वक्षविवरानुसार्यसंजातक्रियाण्ये• वापत्यानि कृष्णसर्पो भक्षयति स्म । अथ तेनापकारनिर्वेदनादन्यवृक्षमूलवासिनं प्रियसुहृदं गोमायुमपृच्छयत । यथा । भद्र। किमेवं गते प्राप्तकालं भवान्मन्यते । बालघातित्वाच्च वृद्धयोरभाव 19 एवावयोः । गोमायुः।
भक्षयित्वा बहून्मत्स्यानुत्तमाधममध्यमान् ।
अतिलौल्याद्वकः पश्चान्मृतः कर्कटविग्रहात् ॥ ६०॥ 15 वायसः । कथं चैतत् । गोमायुः ।
॥ कथा ५॥
अस्ति । कश्चिद्वको वृद्धभावात्सुखोपायां वृत्तिमाकाङ्क्षमाणः । 18 कस्मिंश्चित्सरःप्रदेशे ऽधतिपरीतमिवात्मनो रूपं प्रदर्शयन्नवस्थितः। तत्रानेकमत्स्यपरिवृत एकः कुलीरको ऽब्रवीत् । माम । किमद्याहारकृत्यं नानुष्ठीयते यथा पुरेति । बकः । अहं मत्स्यादः । तेनो1 पाधिना विना युष्मान्ब्रवीमि । मया युष्मानासाद्य पूर्व प्राणरक्षा कृता । संप्राप्तो ममाद्य वृत्तिविच्छेदः । अतो ऽहं विमनाः।

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164