Book Title: Panchatantra Tantrakhyayika
Author(s): Johannes Hertel
Publisher: Harvard University Press

View full book text
Previous | Next

Page 28
________________ 12 Book I. THE ESTRANGING OF FRIENDS%3B Tale ii : Jackal and drum. Frame-story. - विदार्यान्तः प्रविष्टः । तस्मिन्नपि न किंचिदासादितवान् । प्रति निवर्तितुमशक्तो ऽन्तर्लीनार्धकायो विहस्याब्रवीत् । पूर्वमेव मया ४ ज्ञातमिति । A 29 A 30 A 31 अतो ऽहं ब्रवीमि । शब्दमात्रादेव क्षोभो न कार्यः । किंतु यखायं शब्दः । तत्समीपमहं गच्छामि । पिङ्गलकः । किं भवास्तदन्तिकमुत्सहते गन्तुम् । बाढमित्यसावाह । गते तस्मिन्पिङ्गलकश्चिन्तयामास । न शोभनमापतितम् । कदाचिदयमुभयोऽदक: स्यात् । उक्तं च संमानितविमानिताः । प्रत्याख्याताः । क्रुद्धाः । लुब्धाः । परि७ वीणाः । स्वयमुपगताग्छद्मना प्रवारयितुं शक्याः । अत्यन्ताखाकाराभिन्यस्ताः । समा ह्य पराजिताः । तुल्यकारिणः शिल्पोपकारे विमानिताः । प्रवासोपतप्ताः । तुबै। रन्तर्हिताः । प्रत्यपहतमानाः । तथात्याहृतव्यवहाराः । तत्कुलीनाशंसवः समवाये 12 च स्वधर्मान्न चलन्ति । समन्ताच्चोपधावत्यात रति । सो ऽयं प्रत्यपहतमानो ऽहमिति मत्वा ममैवोपरि कदाचिद्विकारं भजेत । अथवासामर्थ्यावलवता प्रत्यनुबद्धो ममैव मध्येमागच्छेत् । तथाप्यहं विनष्ट एव । तत्सर्वथास्मात्स्थानादन्यत्स्थानमाश्रयामि । 15 यावदस्य मया विज्ञातं चिकीर्षितमिति । दमनको ऽपि संजीवकेन सहोपचारपरिचयादितश्चेतश्चात्मानं प्रदर्श पिङ्गलकान्तिकं प्रायात् । पिङ्गलको ऽपि पूर्वस्थानमाश्रितवानाकारप्रच्छादनार्थम् । अन्यथायं 18 दमनको मंस्थते । भीरश्चायं भीरपरिवारश्चेति । अथ दमनको ऽब्रवीत् । दृष्टं तन्मया । स्वामिन् । पिङ्गलकः । यथावद्दष्टम् । दमनकः । यथावदिति । पिङ्गलकः । न यथावद्दष्टम् । यत्कारणम् । भवानप्रधानः । शक्तिहीनत्वाच्च तवोपरि न कश्चि1 त्तस्य प्रतिबन्धः । यस्मात् । तृणानि नोन्मूलयति प्रभञ्जनो मृदूनि नीचैः प्रणतानि सर्वशः । 24 समुच्छ्रितानेव तरून्यबाधते महान्महत्स्वेव करोति विक्रियाम् ॥ २ ॥ अपि च । 27 गण्डस्थले मदकलो मदवारिलुब्ध मत्तधमनमरपादतलाहतो ऽपि । कोपं न गच्छति नितान्तबलो ऽपि नाग30 स्तुल्यं बलेन बलिनः प्रति कोपयन्ति ॥ ५३ ॥

Loading...

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164