________________
12
Book I. THE ESTRANGING OF FRIENDS%3B Tale ii : Jackal and drum.
Frame-story.
- विदार्यान्तः प्रविष्टः । तस्मिन्नपि न किंचिदासादितवान् । प्रति
निवर्तितुमशक्तो ऽन्तर्लीनार्धकायो विहस्याब्रवीत् । पूर्वमेव मया ४ ज्ञातमिति ।
A 29
A 30
A 31
अतो ऽहं ब्रवीमि । शब्दमात्रादेव क्षोभो न कार्यः । किंतु यखायं शब्दः । तत्समीपमहं गच्छामि । पिङ्गलकः । किं भवास्तदन्तिकमुत्सहते गन्तुम् । बाढमित्यसावाह ।
गते तस्मिन्पिङ्गलकश्चिन्तयामास । न शोभनमापतितम् । कदाचिदयमुभयोऽदक: स्यात् । उक्तं च संमानितविमानिताः । प्रत्याख्याताः । क्रुद्धाः । लुब्धाः । परि७ वीणाः । स्वयमुपगताग्छद्मना प्रवारयितुं शक्याः । अत्यन्ताखाकाराभिन्यस्ताः । समा
ह्य पराजिताः । तुल्यकारिणः शिल्पोपकारे विमानिताः । प्रवासोपतप्ताः । तुबै। रन्तर्हिताः । प्रत्यपहतमानाः । तथात्याहृतव्यवहाराः । तत्कुलीनाशंसवः समवाये 12 च स्वधर्मान्न चलन्ति । समन्ताच्चोपधावत्यात रति । सो ऽयं प्रत्यपहतमानो ऽहमिति
मत्वा ममैवोपरि कदाचिद्विकारं भजेत । अथवासामर्थ्यावलवता प्रत्यनुबद्धो ममैव मध्येमागच्छेत् । तथाप्यहं विनष्ट एव । तत्सर्वथास्मात्स्थानादन्यत्स्थानमाश्रयामि । 15 यावदस्य मया विज्ञातं चिकीर्षितमिति ।
दमनको ऽपि संजीवकेन सहोपचारपरिचयादितश्चेतश्चात्मानं प्रदर्श पिङ्गलकान्तिकं प्रायात् । पिङ्गलको ऽपि पूर्वस्थानमाश्रितवानाकारप्रच्छादनार्थम् । अन्यथायं 18 दमनको मंस्थते । भीरश्चायं भीरपरिवारश्चेति । अथ दमनको ऽब्रवीत् । दृष्टं
तन्मया । स्वामिन् । पिङ्गलकः । यथावद्दष्टम् । दमनकः । यथावदिति । पिङ्गलकः । न यथावद्दष्टम् । यत्कारणम् । भवानप्रधानः । शक्तिहीनत्वाच्च तवोपरि न कश्चि1 त्तस्य प्रतिबन्धः । यस्मात् ।
तृणानि नोन्मूलयति प्रभञ्जनो
मृदूनि नीचैः प्रणतानि सर्वशः । 24 समुच्छ्रितानेव तरून्यबाधते
महान्महत्स्वेव करोति विक्रियाम् ॥ २ ॥ अपि च ।
27 गण्डस्थले मदकलो मदवारिलुब्ध
मत्तधमनमरपादतलाहतो ऽपि ।
कोपं न गच्छति नितान्तबलो ऽपि नाग30 स्तुल्यं बलेन बलिनः प्रति कोपयन्ति ॥ ५३ ॥