________________
OR, THE LION AND THE BULL. Book I.
___Frame-story: Lion and bull.
132
दमनकः । मया तावत्पूर्वमेवाभिज्ञातम् । यथैवं स्वामी वक्ष्यति । स्वामिन् । न ते विदितम् । एतावानसाविति । तत्किं बहुना । तमेवेह पादानां सकाशमा३ नयामि । तच्च श्रुत्वा पिङ्गलकः प्रीतिहर्षविकसितनयनवदनकमल: परां तुष्टिमुपगतः । दमनको ऽपि पुनर्गवा संजीवकं साधिक्षेपमाह । एघहि । दुष्ट । स्वामी पिङ्गल
कस्ते व्याहरति । किं निर्भीभूत्वा पुन: पुनर्व्यर्थ नदसि । तच्च श्रुत्वा संजीवको ऽब्र6 वीत् । भद्र। क एष पिङ्गलको नाम । यो मां व्याहरति । ततः सविस्मयं विहस्य
दमनकस्तमाह । कथं स्वामिनं पिङ्गलकमपि न जानासि । फलेन ज्ञास्यसीत्यब्रवीत्सामर्षम् । नन्वयं मृगरासर्वमृगपरिवृतो मण्डलवटाभ्याशे मानोन्नतचित्तः स्वामी ७ पिङ्गलकस्तिष्ठति ।
तच्छ्रुत्वा संजीवको गतामुमिवात्मानं मन्यमान: परं विषादमगमदाह च । यदि मयावश्यमेवागन्तव्यम् । तदभयप्रदानेन मे प्रसादः क्रियतामिति । 12 दमनकस्तथा नामेति प्रतिपद्य सिंहसकाशं गत्वा निवेद्य तमर्थ लब्धानुज्ञो यथा
प्रतिपन्नस्तमुपनीतवान्सिंहसकाशं संजीवकम् । स च तस्य पीनवृत्तायतं नखकुलि
शाभरणालंकृतं दक्षिणं पाणिमुपरि दत्त्वा मानपुरःसरमब्रवीत् । अपि भवतः 15 शिवम् । कुतस्त्वमस्मिन्विजने वन इति । एवं पृष्टो यथापूर्ववृत्तान्तमात्मनः सार्थ
वाहवर्धमानकादियोगमाख्यातवान् । तच्च श्रुत्वा पिङ्गलकेनाभिहितः । वयस्य ।
न भेतव्यम् । मनवपरिरक्षिते ऽस्मिन्वने यथेप्सितमुष्यताम् । अपि च । भवता 18 मत्समीपविहारिणाजस्रं भवितव्यम् । यत्कारणम् । बहुपायमिदं वनमनेकसत्त्वसंकटवादिति ।
एवमुक्त्वा सर्वमृगपरिवृतो यमुनाकछमवतीर्य प्रकाममुदकपानं कृत्वा खैरप्रचार 21 पुनस्तस्मिन्नेव वने शिविरमनुप्रविष्टः ।
एवं तयोः पिङ्गलकसंजीवकयोः प्रतिदिनं प्रीतिपूर्वकं परस्परं कालो ऽत्यवर्तत । अनेकशास्त्रार्थप्रणिहितबुद्धिवाच्च संजीवकेनानभिज्ञोऽपि वन्यत्वात्पिङ्गलको उल्वेनैव 24 कालेन धीमान्कृतः । पञ्चानां चाहाराणां कवलकग्राहे चैतनिकाचैतनिकस्पर्धावलोक
नादिजाताना व्यवहारे ऽवस्थापितो ऽन्यश्च । पिङ्गलकसंजीवकावेव रहस्यानि मन्त्रयेते । शेषो मृगजन: सर्व एवैकमण्डलीकृतः । 27 सिंहपराक्रमव्यापादनाहारविरहाच्च केवलं शक्तिहीनत्वाद्दमनककरटकावेव क्षुधा बाध्येते । तदर दमनको ऽब्रवीत् । भद्र करटक । विनष्टावावाम् । यत्कारणम् । आत्मना कृतो ऽयं दोषः संजीवकं पिङ्गलकसकाशमानयता । साधु चेदमुच्यते । ___30 जम्बुको हुडुयुद्धेन वयं चाषाढभूतिना ।
दूतिका तन्त्रवायेन त्रयो ऽनर्थाः स्वयं कृताः ॥ ५४ ॥ दमनक: करटकमाह ।
134
A35