Book Title: Panchatantra Tantrakhyayika
Author(s): Johannes Hertel
Publisher: Harvard University Press

View full book text
Previous | Next

Page 30
________________ Book I. THE ESTRANGING OF FRIENDS%3B Tale ifia: Monk and swindler. Tale iii b: Rams and jackal. Tale iiia. Tale iiic: Cuckold weaver. ॥ कथा ३॥ अस्ति कस्मिंश्चित्प्रदेशे परिवाडेवशर्मा नाम । तस्यानेकसाधूपपादितसूक्ष्मवासोविशेषोपचयान्महत्यर्थमात्रा संवृत्ता । स च न कस्यचिदपि विश्वासं याति । अथ कदाचिदाषाढभूतिर्नाम परवित्तापहृत्कथमियमर्थमात्रास्य मया परिहर्तव्येति वितावलगनरूपेणोपगम्य तत्कालेन च विश्वासमनयत् । अथ कदाचिदसौ परिव्राजकस्तीर्थयात्राप्रसङ्गे तेनाषाढभूतिना सह गन्तुमारब्धः । तत्र च कस्मिंश्चिद्वनोद्देशे नदीतीरे मात्रान्तिक आषाढभू• तिमवस्थाप्यैकान्तमुदकग्रहणार्थं गतः । .. अपश्यच्च महन्मेषयुद्धम् । अनवरतयुद्धशक्तिसंपन्नयोश्च तयोः शृङ्गपञ्जरान्तरोद्भूतमसृग्बहु भूमौ निपतितं दृष्ट्वाशाप्रतिबद्धचित्तः 1" पिशितलोभतया गोमायुस्तज्जिघृक्षुः संपीडितोवातात्सद्यः पञ्चत्वमगमत् । अथ परिवाड्डिस्मयाविष्टो ऽब्रवीत् । जम्बुको हुडुयुद्धेनेति । 1 कृतशौचश्चागतस्तमुद्देशमाषाढभूतिमपि गृहीतार्थमात्रासारमप क्रान्तं नापश्यद्देवशर्मा । केवलं त्वपविद्धत्रिदण्डकाष्ठकुण्डिकापरिस्रावणकूर्चकाद्यपश्यत् । अचिन्तयच्च । क्वासावाषाढभूतिः । नून18 महं तेन मुषितः । इत्युक्तवान् । वयं चाषाढभूतिनेति।। अथासौ कपालशकलग्रन्थिकावशेषः कंचिद्राममस्तं गच्छति रवी प्रविष्टः । प्रविशन्नेकान्तवासिनं तन्त्रवायमपश्यत् । आवा॥ सकं च प्रार्थितवान् । तेनापि तस्यात्मीयगृहैकदेशे स्थानं निर्दिश्य

Loading...

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164