Book Title: Nammala
Author(s): Dhananjay Mahakavi, Shambhunath Tripathi
Publisher: Bharatiya Gyanpith
View full book text
________________
नाममाला
३
योगे, युज समाधी पर० युज् समाधी वा. दि० । आत्म० युञ् रुघादौ । पर० शुज समाधी वा दि० । श्रात्म० युनक्ति युज्यते वा इत्येवंशीलः योगी | गुजभजेत्यादिना' विनिण् । वर्णी, वणों प्रश्नचर्यमल्यस्य वण । साधुः, शिष्याणां दीक्षादिदानाध्यापनपराङ्मुखः सकलकर्मोन्मूलनसमथों मोक्षमार्गाऽनुष्ठानपरो यः स साधुः । सिद्धिं साधयति साधययिष्यति वा साधुः ।
“स व्याख्याति न शास्त्रं न ददाति दीक्षादिकं च शिष्याणाम् । कर्मोन्मूलनशक्तो [धर्म] ध्यानः स चात्र साधुज्ञेयः ।।" "कृवापाजिमीस्वदिसाध्यशषणिजनिचरिचरिभ्य उण्" । वो युष्मान् पातु रक्षतु ।
दीक्षितं मौण्ड शिष्यं च तमन्तेवासिनं विदुः । चत्वारः शिष्ये । [वीक्षितम्] दीक्षा संजाताऽस्येति । तारफितादिदर्शनात्संबातेऽर्थ इतन् । मौरड्यम् मुण्डे मस्तके भवं वपनादिकं मौण्यम् । शिष्यम् , शिष्यते व्युत्पाद्यते गुरुणा शिष्यः । १० "वदृजुपीणशासुस्तुगुहां क्या ।" गुरोरन्ने वसत्यन्तेवासी तम् । विदुः कथयन्ति ।
कृतान्ताऽगमसिद्धान्ताः प्रयः सिद्धान्त | लोकानां सन्देहस्य कृतः अन्तो विनाशो येन सः कृतान्तः । श्रागच्छतीत्यागमः, श्रागमनमागमो वा । सिद्धान्तो [ सिद्धोऽन्तो ] निश्चयो यस्य स सिद्धान्तः, समयोऽपि | सर्वे पुंसि ।
गन्थः शास्त्रमतः परम ॥ ५ ॥ अनाति रचयतीति ग्रन्थः । शास्ति शास्त्रम् ।
भूमिभूः पृथिवी पृथ्वी गहरी मेदिनी मही । घरा वसुमती घात्री क्षमा विश्वम्भराऽवनिः ॥ ५ ॥ चसुधा धरणी क्षोणी मा धरित्री क्षितिश्च कुः।
कुम्भिनीलोरा चोर्वी जगती गौर्वसुन्धरा ॥ ६॥ सप्तविंशतिभूमौ । भवति सर्वमत्र भूमिः। "अमिभूमिरश्मयः ।' भक्त्यस्मात्सर्व भूः । रेफान्तम्नाव्ययम् । प्रथते पृथिवी पृथ्वी च | गुइयतीति गहरी । रुहरीति पाठः । न्याये मेति स्निपति मधुकैटभमेदोयोगद वा मेदिनी । मह्यते मही। मह पूजायाम् । धरत्ययान् धरा । वस्वस्त्यस्याः वसुमती । दधाति संग्रहाति भेषजा) वैद्यो यामिति धात्री | "कर्मणि' घेट: ट्रन् । कचिधातेरपीछन्ति। क्षमणं क्षमा") "पाऽनुबन्धभिदादिभ्यस्त्वा ।" विश्व निभर्ति विश्वम्भरा । 'नाम्नि तृजिवारि- २५ तपिदमिसहा संशायाम्।” खप्रत्ययः । भूतानवति अनिः । स्त्रियामीः। 73 "मृतसञ्धम्यश्यविवृतिग्रहिभ्योऽनिः ।" अनिः प्रत्ययः । वसु दधातीति यसुधा । धरति पर्वतानिति धरणिः । 'धृतोऽनिः'४" दौति क्षुपम क्षोणि। नियामीः । क्षोणी । "टु क्षु सकु शब्दै" । क्षमते भारं श्मा क्षमा च । धरति सर्व धरित्री । क्षयति क्षयं प्राप्नोति प्रलयकाले क्षितिः । कायति कूयते वा कुः। कुम्भो रत्नोत्पत्तिदीपो. ल्यत्याः कुम्भिनी । एति जन इमाम् इला। “हरासुराकपिलिकादिदर्शनाल्लत्वम् ।' १"शूद्वादयः-- ३०
१. युधभजभुजद्विषद्गुष्टुहाक्रीडत्यजानुरुधाङ्यमाङ्माङ्यसरमाऽभ्याङ हुनां च इति पूर्ण कार सू० ४।४।१२। २. का० उ० श। ३. तदस्य संजास तारकादेरित इति का० रू. पू. सू० ५८ । ४. मौण्ड्यमस्यास्तीत्यपि विग्रह निवेश्यम् । अर्श आदिभ्योऽन् । ५. का. सू० ।२।२३। ६. अश्यते रच्यते इति कर्मणि विग्रहो योग्यः । ७. का० उ० ३।३२ इति भवतेमिप्र० कित्त्वं च ! ८. गूहतीति गहरी सहरी इत्यपि पाठ इति युक्तम् । ६. का० सू० ४४|६० इति हुन् । १०. वस्तुतस्तु क्षमते इति क्षमा, पचादित्यादच , राप् । ११. का. सू० ४/५/८२ । १२. का० सू० ४।३।४ । १३. का. उर २।४३ । १४. का० उ०२।४३ धृतधृञः इत्यादिसूत्रम् । १५. का० उ० २।१७ ।

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 150