Book Title: Nammala
Author(s): Dhananjay Mahakavi, Shambhunath Tripathi
Publisher: Bharatiya Gyanpith
View full book text
________________
नाममाला
७३
हरिणी लोहिनी शोणी गौरी श्येनी पिशङ्गायपि । घन रक्त वर्णे'' | "श्यतेतहरितलोहितेभ्यस्तो नः" अनेन ईप्रत्यये तकारस्य नकारश्च । हरिणी। तथा च हलायुव'--"शुशाभा हरिणी रमृता।" हरिता च । रोहति जायते शोभात्र लोहितः । लयारक्यान । "येतेतहरितलोहितेभ्यत्ती नः" अनेन ईस्तकारस्य च नकारः । लोहिनी जाता। हलायुधे --
__ "जपाकुसुमसंकाशा लोहिनी परिकीर्तिताः । शौगुते शोणी। गातं गौरः । नदादित्वादीः । गौरी। श्वायते गन्छति श्रियं श्येनी : ५ लायुधे'..-"श्वेनी कुमुदपत्राम।।" श्येना च । पेशति पिशङ्गः । ईप्रया पिशङ्गी ।
सारङ्गी शवरी काली कल्माषी नीलपिजरी ॥१५॥ पट पा वर्णे | सारयति गमयति [ बहुवर्णान् ] सारङ्गः । इप्रत्यये सारङ्गी! शवति याति वर्गान् शवरः शवलश्च । ईप्रत्यये शबरी। कालयति कालः । ईप्रत्यये काली। कलयति कान् ..
मापः । ई: करमाषी । नील गन्थे । नीलति नीलम् । ईप्रत्यये नीली । पिति विजरः । " :. इप्रत्यय पिजरी।
पराग मधु किजल्कं मकरन्दं च कौसुमम् । पज' कुसुमरेणा । पर प्रकर्षमग्यते सम्भाब्यते पुष्पेषु परागः" । उभयम् । मन्यते सम्भाव्यते पुष्पेन मधु । उभयम् । कि अन्पति किल्कम् । मङ्कवते मण्ड्यते पुष्पमनेन मकरन्दम् । कुसुमस्येदं कौमुमम् ।
उपचाराद्रजः पांशुरेणुधूलीश्च योजयेत् ॥१५॥ चतारो धूल्यान् । रंब रागे । रजत्यनेन रजः। 'उषिरंजिशृभ्यो यण्वत् " |नक धक पशि नाशने । पंशयते पांशुः । “अहिरहितलिपशिभ्य उण् ।' रीङ् गतौ । रीयते रेणः । 'दाभारीवृन्यो । नु' । धूयते धुनोति इष्टिं बा धूलिः । उपचारात् पुष्परजः । मुमनापांशुः । पुष्परेणुः ! लतान्तधूलिः । । प्रसवरजः । प्रसूनरेणुः । इत्यादौनि पुष्परजी नामानि ज्ञातव्यानि ।
कलङ्कावधमलिनं किञ्जल्क लक्ष्म लाञ्छनम्
नियोधमधमं पश्म लीमसमपि त्यजेत् ।।१५२।। १. अत्र षट्स्रीलिङ्गबाचके तत्तवर्णविशिष्टे इति वक्तव्यम्, न तु रक्तवर्णे। तत्तवर्णभेदा यथा--हरिणी शुकाभा, लोहिनी जपाकुसुमङ्काशा, शोणी कोकनद छविः, गौरी हरिद्राभा, श्येनी कुमुदपत्राभा, पिशङ्गी पीतरक्ता। २. "इयेतैतहरितभरितरोहिताद् वर्णान्तो नः" ६० श० २।४।३६ | ३ "श्येनी कुमुदपत्राभा शुकामा हरिणी स्मृता । जपाकुसुमसङ्काशा रोहिणी परिकीर्तिता।" इति पूर्णः श्लोकः । ३. हलायु. ४५३ । ४. हला. ४.५३ । ५. हला. ४.५३ । ६. अब पट् स्त्रीलिङ्गवाचके तत्तद्यण विशिष्टे इति वक्तव्यम् । तभेदो यथा-सारङ्गीशम्बरीकल्याण्यश्चित्रवः। काली नील्यारसिते । पिजरी पीतरक्ता । ७. अत्र परागविझल्कशन्दी पुरुपरजीवाचकौ, मधुमकरन्दशब्दौ . पुष्परसवाचकी, कौमुमशब्दातदुभयवाचकः, इति विवेकः । ८. परागच्छति परमुत्कर्षमगति वेति विग्रहः सरलः । ९. किञ्चिज्जलति, “जल अपवारणे" | बाहुलकारक। किञ्चिजलति जडीभवति इति ती. स्वा। १०. मकरमपि द्यति कामजनकत्वान्मकरन्दः । "दो अवखण्डने" | कः । मकरमपि अन्दति बनातीति का । "अदि बन्धने" । कर्मण्यम् । शकन्थ्वादिः । इति रामाश्रमः । ११. का उ० सू० ४.५९ । १२. का. उ. सू. १।३।१३. का. उ० सू०.२७ ।

Page Navigation
1 ... 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150