Book Title: Nammala
Author(s): Dhananjay Mahakavi, Shambhunath Tripathi
Publisher: Bharatiya Gyanpith
View full book text
________________
नाममाखा नितरां गुप्तो घीयते प्रणिधिः। निगूढश्चासौ पुरुषः निगूलपुरुषः । चरतीति चरः । स्पशः । 'यथार्थवर्णः । मन्त्रशश्च ।
तद्वानुक्तः सहस्राक्षः तस्मात् पूर्वोक्तशब्दात् परं धान् इति प्रयुज्यमाने सहस्राक्षनामानि भवन्ति । निगूदपुरुषवान् । चरवान् इत्यादीनि ज्ञातव्यानि ।
सत्यार्थे सूनृतं ऋतम् ॥१८२॥ सत्यार्थे द्वौ । सु सुष्ट्र ऋतं सत्यं सूनृतम्। पृषोदरादित्वान्नाटागमः। अच्छति गच्छति जनः प्रत्ययमत्र ऋतम् । तथा चामरकोषे..-"सत्यं तध्यमृतं सम्यक् ।"
निस्तलं चतुलं वृत्तम् ___ यो वतु से । निर्गतं तसं प्रतिष्ठाऽस्य निस्तलम् । अथया निर्गतं तलादधौभागानिस्तलम् । १० भूमौ न तिष्ठति वा । वर्तते भ्रमति यलम् । वृत्यते स्म वृत्तम् । सर्वे त्रिषु ।
स्थपुटं विषमोन्नतम् । विषमोन्नते स्थपुटम् । स्थापयत्यात्मनो विषमोन्नतत्वे स्थपुटम्। प्रायः क्लीये।
दीर्घ प्रांशु द्वौ दीर्घ । दृणावि दीर्घम् । प्राश्नुते व्यानोतीति प्रांशु" ।
विशालं च बहुलं पृथुलं पृथु ॥१८३॥ चत्वारो विस्तीर्णे। विस्तार विशति विशालम् । बहून् लातीति बाहुलम । प्रयते वर्धते पृथुलम् । गुणमात्रयतेलः । पर्थते पृथुः। बृहत् । उहः । गुरुः । विस्तीर्णः |
उल्बणं दारुणं तिग्मं घोरं तीब्रोग्रमुस्कटम् । सप्त घोरे । उल्वणत्युषणम् । पृषोदरादित्वात्पने लः । दारयति दारुणम् । तितिक्षतीति २० तिग्मम् । पुरति घोरम् । तीवन्ति तीवम्। तीव स्थौल्ये रक्। उच्यति उपम्' । उकल्यते उत्कटम् । प्रतिभयम् | भीमम् । भयानकम् । अाभीलम् । भीषणम् | भीष्मम् । भैरवम्।।
शीतलं तिमिरं याथं मन्द विद्धि विलम्बितम् ॥ १८४ ॥ १. यथार्थं यथा अर्थ: प्रयोजनं वर्णो बातिः प्रसिद्धिर्वा यस्येति तदर्थः । २. श्रम को. १।७।२२। ३. वस्तुतस्तु प्रोशुदीर्घयोरर्थभेदः । दीर्घविस्तृतायतशब्दाः पर्यायाः। प्रांशुस्तुन्नतः। तदुक्तम्-- 'दीर्घमायतम्" अमल को० ३।१।७० । ४. "दु त्रिदारणे' । बाहुलकाद्धक । दृणाति हस्वावमिति दीर्घः । ५. प्रकृष्टा अंशवोऽस्येत्यपि । ६. “विश प्रवेशने । बाहुलकादालः । रामाश्रमस्तु-"वेः शालनकटचौ" इतिः पा० सूत्रेण विशब्दाच्छालप्रत्ययमाह । ७. उदणतीति उल्वणम् | पृषोदरादित्वादुदोल इति पाठोत्र युक्तः । “वण शन्दे" | अच् । उल्वणशब्दो वस्तुतः स्पष्टार्थकः, न तु दारुणार्थकः | स्पष्टो [वेजको भवति खलानाम् | अत उद्रे जकत्वसामान्यात्तथाह | ८. तितीक्षतांति क्षमार्थकत्वान न युक्तम् । "तिज निशाने" । निशानं तिक्ष्णीकरणम् । तेजयतीति तिग्मम् । मक्प्रत्ययः । ६. "धुर भीमार्थशब्दयोः" । घोरयतीति घोरम् । ग्यन्तादच् । १०. उच्यति कुघा सम्बध्यते उग्रम् । 'उच समवाये" | दिवादिः । "ऋजेन्द्र" इत्यादिना रक् गश्चान्तादेशः।

Page Navigation
1 ... 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150